Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रस्नमालिका
नूतनालोकः वच्छेदेन तादृशकपिसंयोगवत्ताबुद्धौ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकतादृशकपिसंयोगाभाववत्तानिश्चयस्यापि न तादृशप्रतिबन्धकतया निर्वाहः, ताशप्रतिबन्धकतानिरूपितप्रतिवध्यतावच्छेदककोटिप्रविष्टस्य केवलकपिसंयोगत्वावच्छिन्नव्यापकत्वावगाहित्वस्य तत्राभावात् । अतो विशिष्टकपिसंयोगाभाववत्तानिश्चयत्वेन पृथगेव प्रतिबन्धकत्वमावश्यकमिति तादृशनिश्चयमादाय कपिसंयोगसाध्यकस्थलेऽव्याप्तिर्दुर्वा रैवेति, तन्न; कपिसंयोगवत्ताबुद्धिं प्रत्यभाववान् कपिसंयोगाभाववानिति निश्चयसहितस्यावच्छेदकावच्छेदेनाभाववान् वृक्ष इति निश्चयस्येव घटाभाववान् पटाभाववानित्यादिनिश्चयानामप्यवच्छेदकधर्मदर्शनविधया प्रतिबन्धकत्वनिर्वाहाय अभावत्वघटितधर्मावच्छिन्नव्यापकत्वावगाहित्वेन प्रतिबन्धकत्वस्य कपिसंयोगवान् गोपुरवृत्तिकपिसंयोगवानित्यादिज्ञानसाधारण्याय कपिसंयोगत्वघटितधर्मावच्छिन्नव्यापकत्वावगाहित्वेन प्रतिवध्यत्वस्य चावश्यं वक्तव्यतया तादृशप्रतिवध्यप्रतिबन्धकभावेनैव निर्वाहे ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकत्वान्तरे मानाभावादिति ।
आलोकप्रकाशः
एवमिति। तादृशप्रतिबन्धकतयेति। केवलकपिसंयोगवत्ताबुद्धिसाधारणधर्मावच्छिन्ननिरूपितज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतयेत्यर्थः । पृथगेवेति। न चात्रावच्छेदकावच्छेदेन कपिसंयोगवत्ताबुद्धित्वावच्छिन्नप्रतिवध्यताया उक्तयुक्त्या प्रकारतावच्छेदकधर्मभेदेन भेदावश्यकत्वेऽपि तन्निरूपितं प्रतिबन्धकत्वमभाववान् कपिसंयोगाभाववान् अभाववान् वृक्ष इति ज्ञानसाधारणं ज्ञानवैशिष्टयावच्छिन्नमेव स्वीकरणीयमिति कथं तदादायाव्याप्तिप्रसक्तिरिति वाच्यम् ; तादृशप्रतिबन्धकतारिक्तत्वव्यवस्थापनस्य वस्तुस्थितिज्ञापनमात्रार्थकत्वात् । अवच्छेदकावच्छेदेन तादृशकपिसंयोगाभाववत्ताबुद्धित्वावच्छिन्नप्रतिबन्धकत्वातिरिक्तत्वव्यवस्थापनस्यैव प्रकृतोपयोगित्वात् । अभावत्वघटितधर्मावच्छिन्नब्यापकत्वावगाहित्वेनेति । पर्याप्त्यनिवेशस्फोरणाय घटितपदम् । वस्तुतस्तु अवच्छेदकावच्छेदेन बुद्धौ प्रकारतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नव्यापकताया एव भानाद्धर्मविशेषावच्छिन्नाविशेषितव्यापक वावगाहित्वेनैव प्रतिबन्धकत्वस्य वक्तुं शक्यतया व्यापकतावच्छेदकरूपप्रवेशो व्यर्थ एव । एवमुत्तरत्रापीति ।
For Private And Personal Use Only

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215