Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः माशयः-यत्तु वृक्षत्वसामानाधिकरण्येनाभावव्यापककपिसंयोगाभावकालीनकपिसंयोगवत्ताबुद्धौ तदवच्छेदेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकतादृशकपिसंयोगाभाववत्तानिश्चयस्यैव प्रतिबन्धकत्वमित्यविवादम् । तादृशनिश्चयस्य च न ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतया निर्वाहः, केवलाभावत्वावच्छिन्नव्यापकतायास्तत्राभानात् , तदवगाहित्वेनैव तादृशप्रतिबन्धकतायाः क्लप्तत्वात् । एवमवच्छेदका
आलोकप्रकाशः | निर्वाह इति वाच्यम् ; स्ववृत्तिप्रकारताविशिष्टत्वरूपज्ञानवैशिष्टयघटकवृत्तितावच्छेदकसम्बन्धघटकधर्मितावच्छेदकतावैशिष्टयमध्ये स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वरूपसम्बन्धान्तरस्यापि प्रवेशनीयतया तन्निर्वाहात् । स्वनिष्ठप्रतियोगिता च स्वविशिष्टकपिसंयोगाभावत्वावच्छिन्नविशेष्यताशालिज्ञानविशिष्टत्वसम्बन्धेन । स्ववैशिष्टयञ्च स्वावच्छेदकावच्छिन्नवन्निरूपितस्वावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रकारतानिरूपितत्व स्वावच्छेदकावच्छिन्नवनिरूपितत्वनिष्ठप्रकारतानिरूपिता या कपिसंयोगवन्निरूपितत्वनिष्ठप्रकारतानिरूपितवृत्तितात्वावच्छिन्नप्रकारता, तन्निरूपितत्वैतदन्यतरसम्बन्धेन । ज्ञानवैशिष्टयञ्च पूर्ववत् । इत्थञ्च स्वावच्छिन्नवृत्तित्वप्रतियोगिसामानाधिकरण्यभेदेनाव्याप्यवृत्तित्वयोद्वैविध्येऽपि न क्षतिः । विस्तरत्वस्मद्गुरुचरणकृते साधारणविचारे द्रष्टव्यः । अत्र प्रतियोगिवैयधिकरण्याघटितव्यापकताविशिष्टस्वरूपसम्बन्धावच्छिन्नकपिसंयोगाभावत्वावच्छिन्नप्रकारताशालिज्ञान . स्यैव प्रतिबन्धकतावच्छेदकत्वोपगमादव्याप्यवृत्तित्वज्ञानाननुगमो न क्षतिकरः, अन्यायवृत्तित्वज्ञानानामुत्तेजकत्वस्यैवाभावादित्यपि केचित् । इत्थञ्च ज्ञानवैशिष्टयस्य प्रतिबन्धकतावच्छेदकत्वमव्याहतमेवेति । दिगर्थमाह व्याख्यायाम्-अयमाशय इति । केवलाभावस्वावच्छिन्नव्यापकताया इति । वृक्षत्वनिरूपितेत्यादिः । अभावादिति । धर्मितावच्छेदकैकदेशव्यापकताया इव प्रकारतावच्छेदकैकदेशावच्छिन्नन्यापकताया अपि संसर्गत्वानभ्युपगमादिति भावः। अन्यथा पर्वतत्वसामानाधिकरण्येन वह्निसाध्यकस्थले बाधप्रसङ्गः | साध्याभावस्याभावत्वेन पर्वतत्वव्यापकत्वाक्षतेः । न च साध्याभावत्वादिनैव पक्षतावच्छेदकव्यापकत्वावगाहिज्ञानं प्रतिबन्धकम् , न तु केवलाभावत्वादिनेति वक्तुं युक्तम् ; अवच्छेदकावच्छेदेन बाधनिश्चयानन्तरं तद्वत्ताज्ञानोत्पादस्यानुभवविरुद्धत्वात् । किञ्च, शरदि पुष्पन्ति सप्तच्छदा इतिवत् शरदि पुष्पन्ति चम्पका इत्यपि स्यात् , शरवृत्तित्वे वृत्तित्वत्वावच्छिन्नायाश्चम्पकपुष्पोत्पत्तित्वव्यापकतायाः सत्त्वात् । सामानाधिकरण्येन तादृशकपिसंयोगवत्ताबुद्धिं प्रत्यतिरिक्तप्रतिबन्धकतां व्यवस्थाप्य प्रसङ्गादवच्छेदकावच्छेदेन तादृशकपिसंयोगवत्ताबुद्धिं प्रत्यपि तां व्यवस्थापयति
१४
For Private And Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215