Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
नूतनालोकटीका- तत्प्रकाशटिप्पण्योपबृंहिता
प्रमायां विवक्षणेनोक्तज्ञान
सावच्छिन्नावच्छेदकताकविशेष्यत्वानिरूपकत्वस्य व्यावृत्तेः। वस्तुतस्तु तद्वयक्तित्वव्यापकः कपिसंयोगाभावः, तद्व्यक्तिमांस्तादृशवृक्षः, विषयताव्यापकः कपिसंयोगाभावः विषयतावांस्तादृशवृक्ष इत्यादिनिश्चयानां लाघवात् कपिसंयोगाभावत्वावच्छिन्नविशेष्यता विशिष्टनिश्चयत्वेनैव तादृशवृक्षत्वावच्छिन्न विशेष्यककपिसंयोगवत्ताबुद्धिं प्रति प्रतिबन्धकत्वस्य वक्तव्यतया तेनैव निर्वाहे ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकत्वमप्रामाणिकमेवोक्तज्ञानस्येति । विशेष्यता वैशिष्ट्यं स्वनिरूपितव्यापकत्वनिष्ठप्रकारतावच्छेदकतावच्छेदकधर्मावच्छिन्नप्रकारतानिरूपिततादृशवृक्षत्वावच्छिन्नविशेष्यताकत्व-स्वनिरूपकनिश्चयविशिष्टत्वोभयसम्बन्धेन । निश्चयवैशिष्ट्यमेकक्षणावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन । एवमेव कपिसंयोगाभाववदभाववत्कालीनवृक्षो घटत्वेन कपिसंयोगाभाववानिति निश्चयस्यापि स्वसमानधर्मितावच्छेदककसाध्यवत्ताबुद्धिं प्रति ज्ञानवैशिष्टयावच्छिन्नमेव प्रतिबन्धकत्वमिति तादृशनिश्चयमादायापि नाव्याप्तिप्रसक्तिरिति दिक् ।
नूतनालोकः
Acharya Shri Kailassagarsuri Gyanmandir
१०३
न्नातिव्याप्तिरिति चेन्न; प्रतियोगिवैयधिकरण्याघटिताभावव्यापकत्वावगाहिज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावच्छेदककोटा वव्याप्यवृत्तित्वज्ञान विरहस्याप्रवेशनीयतया तादृशव्यापकताघटितोक्तसाध्यकस्थलेऽतिव्याप्तेर्दुर्वारत्वादित्याहुः । दिगिति । अयआलोकप्रकाशः
।
For Private And Personal Use Only
शब्दार्थेऽन्वयः । ग्रन्थकृत्सम्बोधनकर्मत्वं ग्रन्थकृत्समवेतबाधेच्छयोच्चरितत्वम् । चेच्छन्दस्य शङ्कार्थः । सा च संशयरूपा । तत्रेतिशब्दार्थस्य प्रयोज्यतासम्बन्धेनान्वयः । अतिव्याप्त्यभावरूपवाक्यार्थस्यापि I तत्रैव विषयितासम्बन्धेनान्वयः । अतिव्याप्तेर्दुर्वारत्वादिति पञ्चम्यर्थो नञर्थप्रतिवध्यत्वान्वयिज्ञाननिरूपितत्वम् । तथा च पूर्ववाक्यजन्यातिव्यापत्यभावविषयक संशयोऽतिव्यासिनिष्ठदुर्वारत्वज्ञानप्रतिवध्य इति बोधः । अत्रोद्देश्यविधेयभावमहिम्ना अतिव्यापत्यभावविषयकत्वप्रतिवध्यत्वयोरवच्छेद्यावच्छेदकभावभानात् " नातिव्याप्तिरिति चेन्न" इत्यस्य स्थाने "अतिव्याप्तिरिति चेन्न” इति न प्रयोगप्रसङ्गः । एतत्सर्वमिति शब्दप्रभावलभ्यम् । इयमेव रीतिरथशब्दघटितशङ्का| परन्तु आनन्तर्यमथशब्दार्थः । तच्च प्रक्रान्तवाक्यजन्यज्ञानानन्तरज्ञानविषयत्वरूपं शङ्काविषयान्वयि, शङ्कान्वयि तादृशज्ञानानन्तर्य वा अधिकमन्यत्रानुसन्धेयम् । मूले – ज्ञानवैशिष्टयावच्छिन्नमेव प्रतिबन्धकत्वमिति । लाघवादभावविशिष्टस्वरूपसन्बन्धावच्छिन्नकपिसंयोगाभावत्वावच्छिन्नप्रकारताविशिष्टनिश्चयत्वेनैव तद्वक्तिमान् कपिसंयोगाभाववान् तद्वयक्तिमांश्च तादृशवृक्ष इत्यादिनिश्चयसाधारण्याय प्रतिबन्धकत्वस्य वक्तव्य

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215