Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
'नच रस्नमालिका
आलोकप्रकाशः तया तेनैव निर्वाहादिति भावः । प्रकारतावैशिष्टयश्च स्वनिरूपितविशेष्यतावच्छेदकतावच्छेदकधर्मावच्छिन्नप्रकारतानिरूपिततादृशवृक्षत्वावच्छिन्नविशेष्यताकत्व स्वनिरूपकनिश्चयविशिष्टत्वोभयसम्बम्धेन । निश्चयवैशिष्टयं पूर्ववदेवेति । न चैवं सत्यवच्छेदकधर्मदर्शनादिप्रतिबन्धकतावच्छेदककोटौ ज्ञानवैशिष्टयस्याप्रवेशात्तव्यावृत्त्याऽव्याप्तिर्दुवारैवेति वाच्यम् ; विषयतानिष्ठस्वनिरूपकनिश्चयवैशिष्टयावच्छिन्नावच्छेदकताकत्वानिरूपकत्वस्य प्रतिबन्धकताविशेषणत्वे तात्पर्यात्तद्वयावृत्तेः । वस्तुतस्तु अप्रामाण्यज्ञानानां संशयान्यत्वस्य चानुगमाय ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं कल्पनीयम् । वैशिष्टयञ्च स्ववृत्तिप्रकारताविशिष्टत्य-सामानाधिकरण्य-कालिकविशेषणत्वैतस्त्रितयसम्बन्धेन । वृत्तित्वञ्चाभाववान् वृक्ष इत्यादिज्ञानीयाभावनिष्ठप्रकारतायां स्वविशिष्टधर्मितावच्छेदकताविशिष्टत्वसम्बन्धेन, स्ववैशिष्टयञ्च धर्मितावच्छेदकतायां स्वावच्छेदकधर्मपर्याप्तावच्छेदकताकत्व-स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । धर्मितावच्छेदकतावैशिष्टयञ्च स्वविशिष्टकपिसंयोगाभावत्वावच्छिन्नप्रकारताविशिष्टत्व-स्वनिष्ठप्रतियोगिताकात्यन्ताभावयत्त्वोभयसम्बन्धेन । वैशिष्टयञ्च प्रकारतायां स्वनिरूपितविशेष्यतानिरूपितत्व-स्वावच्छेदकावच्छिन्नव्यापकत्वविशिष्टस्वरूपसम्बन्धावच्छिन्नत्वोभयसम्ब - न्धेन । प्रकारतावैशिष्टयञ्च स्वनिरूपकत्व स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्व-स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वैतत्त्रितयसम्बन्धेन। स्ववृत्तिप्रकारतावैशिष्टयञ्च स्वनिरूपितवृक्षत्वावच्छिन्नविशेष्यताकत्वोक्ताभावोक्तभेदवत्वैतत्त्रितयसम्बन्धेन । अत्रसर्वत्राभावप्रतियोगिता स्वविशिष्टप्रकारताविशिष्टत्वसम्बन्धावच्छिन्ना । प्रकारतायांखवैशिष्टयं स्वावच्छेदकावच्छिन्नप्रतियोगिताकाभाववद्विशेष्यकत्वावच्छिन्नत्वनिष्ठप्रकारतानिरूपितत्व स्वावच्छेदकावच्छिन्न प्रकारताकत्वनिष्ठत्वोभयसम्बन्धेन । पकारतावैशिष्टयं स्वनिरूपितविशेष्यत्व-स्वनिरूपकज्ञानविशिष्टत्वोभयसम्बन्धेन । ज्ञानवैशिष्टयं सामानाधिकरण्य-कालिकविशेषणत्वैतदुभयसम्बन्धेन। उक्तभेदप्रतियोगितावच्छेदकता स्वविशिष्टविशेष्यतानिरूपकत्वसम्बन्धावच्छिन्ना । स्ववैशिष्टयञ्च विशेष्यतायां स्वावच्छेदकावच्छिन्नप्रतियोगिताकाभावप्रकारतानिरूपितत्व-स्वनिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन । इत्थञ्च धर्मभेदेनेव सम्बन्धभेदेनापि न प्रतिबन्धकताभेदः । न वा घटाभाववान् कपिसंयोगाभाववान् अभाववांश्च वृक्ष इति ज्ञानस्य प्रतिबन्धकत्वप्रसङ्गः। धर्मितावच्छेदकतावैशिष्टयघटकतया स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वनिवेशादिदं ज्ञानमभावाभाववत्यभावप्रकारकमित्यप्रामाण्यज्ञानास्कन्दितस्य अभाववान् कपिसंयोगाभाववानिति ज्ञानस्य व्युदासः। प्रदर्शिता चेयं रीतिः केवलान्वयिग्रन्थे भट्टाचार्यैरेवेति । न चैवमप्येकत्राभाववति कपिसंयोगाभावोऽव्याप्यवृत्तिरिति ज्ञानस्य, अन्यत्र तु तद्वयक्तिमति कपिसंयोगाभावोऽन्याध्यवृत्तिरित्यादिज्ञानस्योत्तेजकतया कथमेकरूपेण प्रतिबन्धकत्व
For Private And Personal Use Only

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215