Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८०
'ग' रत्नमालिका
नूतनालोकः
मानाधिकरणत्वं यदधिकरणनिरूपित विशेष्यता सम्बन्धावच्छिन्नवृत्तित्वरूपं हेतुमद्विशेध्यकत्वपर्यवसन्नम्, तच्च प्रमायामेव विशेषणमिति न तद्वैयर्थ्यमिति वाच्यम्; एवं सति " अधिकरणवृत्तित्वं निरवच्छिन्नं ग्राह्यम्" इत्यादिग्रन्थ विरोधापत्तेः यत्समानाधिकरणपदस्वारस्यभङ्गापत्तेश्वेत्यत आह- साध्यवत्ताज्ञानविषयेति । यद्वा अव्याप्यवृत्तित्वज्ञानविरहानन्तर्भावेणैवेत्ययं प्रन्थः संशयोत्तरप्रत्यक्षे विशेषदर्शनस्येव तदभाववत्ता
आलोकप्रकाशः
सीय वहयभावादेः प्रतियोगितायां यथा धर्मिविशेषणतापन्नेषु महानसीयत्ववह्नित्वादिनानाधर्मेषु मिथो विशेषणविशेष्यभावापन्नेष्वेवावच्छेदकत्वम्, प्रत्येकं तादृशधर्माणामतिप्रसक्तत्वेऽपि यत्रकस्मिन्नवच्छेद्ये नानाधर्माणामवच्छेदकत्वम्, तत्रावच्छेदकसमुदायस्यानतिप्रसक्त्यैव निर्वाहः, अबच्छेदकतावच्छेदकसम्बन्वादिभेदेनावच्छेदकतया भेदेऽपि नावच्छेयभेदः, अवच्छेद्यप्रतीताववच्छेदकप्रकारतानिरूपितविशेष्यता भेदेनैव तद्भेदात् महानसीयवह्निर्नास्तीत्यादिप्रतीतौ च नानाधर्मप्रकार कसमूहालम्बनन्यावृत्तवह्नयादिविषयताया ऐक्यात् । तथा प्रकृतेऽपि धर्मविशेषणतापन्नेषु मिश्रो विशेषणविशेष्यभावानापन्नेष्वेवाव्याप्यवृत्तित्रज्ञानविरहाप्रामाण्यज्ञानानास्कन्दितत्वनिश्चयत्वादिषु प्रतिबन्धकतावच्छेदकत्वं स्वीक्रियत इति न विनिगमनाविरहप्रयुक्त प्रतिबन्धकताबाहुल्यम् । अत एव सत्प्रतिपक्षग्रन्थे प्रत्यक्षान्यज्ञानत्वस्य प्रतिवध्यतावच्छेदकत्वे विनिगमनाविरहमाशङ्कय एकत्र द्वयमितिरीत्या प्रत्यक्षान्यत्वज्ञानत्वयोः प्रतिवध्यतावच्छेदकत्वस्वीकारान्न वि गमनाविरह इत्युक्तमिति वाच्यम् अध्याप्यवृत्तित्रज्ञान विरहसहिताप्रामाण्यज्ञानानास्कन्दितत्यसहितनिश्चयत्वादिना धर्मिणो युगपत्प्रतीती एकतरस्यापरधर्मितावच्छेदकतया भानमा वश्यकम्, समूहालम्बनविलक्षणनिर्धर्मितावच्छेदकको भयमानस्याप्रामाणिकत्वादित्यप्रामाण्यज्ञानानास्कन्दितनिश्च
यत्वावच्छिन्नविशेषणतापन्नाव्याप्यवृत्तित्वज्ञानविरहप्रकारिकाया
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
,
अव्याप्यवृत्तित्वज्ञानविरह
विशिष्ठनिश्चयत्वावच्छिन्नविशेपणतापन्नाप्रामाण्यज्ञानानास्कन्दितत्वप्रकारिकायाश्चावच्छेद्यत्यप्रतीतेरावश्यकतया धर्मिविशेष्यताभेदेन प्रतिवध्यप्रतिचन्वकभावभेदस्यावश्यकत्वात् । अनयैव युक्त्या 'तन' इत्यादिना एकत्र द्वयमिति रीत्या प्रत्यक्षान्यत्वज्ञानत्वयोः प्रतिवध्यतावच्छेदकत्वपक्षो भट्टाचार्यैनिराकृतः । विस्तरस्वन्यतोऽवसेयः । स्वारस्येति । स्वः स्वीयो रसोऽनादितात्पर्य यस्य सः स्वरसस्तस्य भावः स्वारस्यम् । ब्राह्मणादित्वात् ष्यञ् । प्रकारान्तरेणावतारयितुमभिप्रायान्तरमाहयति । विशेषदर्शनस्येवेति । मिश्रमतानुसारेणायं दृष्टान्तः, उपाध्यायमते उत्तेजकत्वस्यैच स्वीकारात् । दीधितिकारैस्तूत्तेजकत्वस्य हेतुत्वस्य चानङ्गीकारात् । युक्तिर व्यक्तीभविष्यति ।

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215