Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नच' रत्नमालिका विषयितानिरूपकतावच्छेदको यो धर्मस्तदवच्छिन्नविषयताशून्यत्वस्य धर्मविशिष्टत्वपर्यवसितस्य प्रमायां विवक्षणेनोक्तज्ञानव्यावृत्तेः। वैशिष्ट्यं खावच्छिन्नविशेष्यताकत्व-स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वोभयसंवन्धेन । प्रतियोगितावच्छेदकता च स्वविशिष्टरूपावच्छिन्नविषयताकत्वसम्बन्धावच्छिन्ना । वैशिष्ट्यं स्वविशिष्टप्रतीतिविषयतावच्छेदकत्व-स्वावच्छिन्नविशेष्यकसाध्यवत्ताशानसामान्यप्रतिबन्धकतावृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन । प्रतीतौ स्ववैशिष्ट्यं स्वावच्छिन्नाविशेष्यतानिरूपितहेतुसमानाधिकरणसाध्याभावप्रकारताकत्वसम्बन्धावच्छिन्नखनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन। भेदप्रतियोगितावच्छेदकता स्वावच्छिन्नविषयकनिश्चयत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नेति ।
नूतनालोकः नित्यादिज्ञानाव्यावृतेश्चाह-धर्मविशिष्टत्वपर्यवसितस्येति । अत्र प्रथमसम्बन्धनिवेशाद् ह्रदो वह्नयभाववानिति ज्ञानस्य द्वितीयसम्बन्धेन जलत्वरूपधर्मविशिष्टत्वेऽपि न क्षतिः । सद्धेतुस्थले हेतुमद्वृत्तिधर्मावच्छिन्नविशेष्यकसाध्याभावप्रमायाः स्वविशिष्टरूपावच्छिन्नविषयताकत्वस्य पर्वतत्वादिन्यधिकरणसम्बन्धत्वेन लक्षणाघटकत्वेऽपि न क्षतिः। विपक्षविशेष्यकव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमामादायैव लक्षणसमन्वयसम्भवात् । यद्वा स्वनिष्टप्रतियोगिताकात्यन्ताभाववत्त्वस्यैव द्वितीयसम्बन्धत्वं विवक्ष्यते। तथा च हेतुमद्विशेष्यकसाध्याभावप्रमाया अपि लक्षणघटकत्वनिर्वाहः। स्वविशिष्टप्रतीतिविषयतावच्छेदकत्वोपादानाद् धूमाभाववदयोगोलकत्वस्य नायोगोलकत्ववैशिष्टयप्रसक्तिः, तत्र स्वावच्छिन्नविशेष्यतानिरूपितहेतुसमानाधिकरणसाध्याभावप्रकारताकत्वस्थाने स्वावच्छिन्नविशेष्यताकत्वमात्रनिवेशे वह्नयभाववद्धदत्वस्य स्वावच्छिन्नविशेष्यताशून्यप्रतीतिविषयतावच्छेदकत्वाभावात्तादृशहदवृत्त्यभावप्रतियोगिवह्नित्वा .
आलोकप्रकाशः हृदो वह्नयभाववानित्यादिज्ञानाब्यावृत्तश्चेति । इदानी प्रयोजनाभावेन हेतुमद्विशेष्यकत्वादेरनिवेशादिति भावः । यद्यपि यो यो धर्म इति वीप्साकरणे न तादृशज्ञानाव्यावृत्तिः, तथापि गौरवं बोध्यम् । यदि च यत्रैक एव विपक्षः, तद्विशेष्यकञ्च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमात्मकं ज्ञानं न जातं तत्राव्याप्तिरित्युच्यते, तदाप्याह-यद्वेति । तथा च धूमा
For Private And Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215