Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. 'नच' रत्नमालिका खनिष्ठाधिकरणतानिरूपितत्वोभयसम्बन्धेन। द्वितीयकस्पेऽधिकरणतावैशिष्टयं स्वनिष्ठतादात्म्यत्वानवच्छिन्न प्रतियोगिताकनिरूपकत्व-निरूपितत्वसम्बन्धावच्छिन्नखनिष्ठप्रतियोगिताकाभाववत्त्वोभयसम्बन्धेन । तृतीयकल्पे तद्वैशिष्टयञ्च स्वनिरूपितत्व खनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेनेति ।
न चैवमपि सामान्यधर्मावच्छिन्नाधिकरणताया अतिरिक्तत्वपक्षे वह्निमान् धूमादित्यादौ साध्याभावाव्यावृत्तिः, द्रव्यत्वाद्यवच्छिन्नाधिकरणतानिरूपिताभावत्वाद्यवच्छिन्नाधेयत्वस्य पर्वतादिनिरूपितस्य तत्र सत्त्वादिति वाच्यम् ; आधेयत्वे अधिकरणत्वे वा पर्याप्त्यनुयोगितानवच्छेदकत्वस्य, तद्वयक्ति
नूतनालोकः प्रामाधेयतानिरूपितं यनिरूपकत्वम् , तद्वत्त्वस्यैव सकलास्वप्यधिकरणतासु सत्त्वात्तद्वद्भिन्नाधिकरणत्वाप्रसिद्धिरित्यधिकरणतात्वेन निवेशः ।
विनिगमनाविरहादाह-अधिकरणत्वे वेति । पर्याप्त्यनुयोगितावच्छेदकत्वस्येति । उभयवृत्तिधर्ममात्रस्य यत्किश्चित्पर्याप्त्यनुयोगितावच्छेदकत्वेन द्रव्यत्वाचवच्छिन्नाधिकरण
आलोकप्रकाशः त्वस्य हेतुनिष्ठाधिकरणताभिन्नत्वाभावात् , धूमाधिकरणत्वस्यापि निरुक्तान्यतरत्वेन हेतुत्वात् । न च हेत्वधिकरणनिष्ठाधिकरणतानिरूपितेत्यत्राधिकरणतायां . हेत्वधिकरणानधिकरणत्वविवक्षणात् पर्वतनिष्ठां हेत्वधिकरणाधिकरणीभूतां धूमाधिकरणतामादाय नाव्याप्तिरिति वाच्यम् ; एवं सति प्रमेयत्वादिरूपसद्धेतावव्याप्तेः, तत्र सर्वस्यैव हेत्वधिकरणाधिकरणत्वेन निरुक्तानधिकरणत्वाप्रसिद्धः । मूले-तादात्म्यत्वानवच्छिन्नप्रतियोगिताकेति । अत्र प्रतियोगितायां सम्बन्धानवच्छिन्नत्वं निरूपकत्वेऽभावत्वान्यत्वं वा विवक्षणीयम् । तेन पूर्वोक्तवह्नयधिकरणत्वसाध्यकस्थले साध्याभावव्यावृत्तिः, तादृशप्रतियोगितायाः सम्बन्धावच्छिन्नत्वात् , निरूपकत्वस्याभावरूपत्वेन तदन्यत्वाभावाच्च ।
ब्याख्यायाम्-पर्याप्त्यनुयोगितावच्छेदकत्वस्येतीति। न च यत्समानाधिकरणेत्यस्य हेतुतावच्छेदकविशिष्टहेत्ववच्छिन्नाधिकरणताकत्वमेवार्थोऽस्तु लाघवात् । इत्थञ्च हेतुतावच्छेदकविशिष्टहेतुमान् साध्याभाववानिति प्रतीतिसाक्षिकाधिकरणतामादाय लक्षणसमन्वयः । तथा च तादृशाधिकरणताकत्वस्य हेतुमदवृत्तावनङ्गीकारादव्याप्त्यप्रसक्त्या विशेषणमिदमनर्थकमिति वाच्यम् ; तादृशार्थविवक्षाया हेतुताक्च्छेदकस्य विशेषणत्वस्थले कथञ्चित् सम्भवेऽन्युपलक्षणत्वस्थले सम्भवात् । हेतुतावच्छेदकसमानाधिकरणाक्च्छेदकताकत्वमात्रविवक्षणे तु प्रमेयवान् साध्याभाववानित्यादिप्रतीतिसिद्धसामान्यधर्मावच्छिन्नाधिकरणताया व्यावृत्तिरशक्यपरिहारा । एवं
For Private And Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215