Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तप्रकाशटिप्पण्योपबृंहिता
नूतनालोकः सामान्यधर्मावच्छिन्ननिरूपितत्वं स्वीक्रियते, न त्वतिरिक्ता काचिदधिकरणताङ्गीकार्या प्रयोजनाभावादिति व्याप्तिवादपूर्वपक्षप्रकरणेऽभिधानात्तद्विरोध इति वाच्यम्; अव्यासज्यवृत्तिधर्मावच्छिन्नसामान्यधर्मावच्छिन्ननिरूपिताधिकरणताया अनतिरिक्तत्व एव तत्तात्पर्येण विरोधाभावात् । यत्तु घटसमुदायो रूपवानित्यादिप्रतीतौ स्वनिष्ठरूपाधिकरणतात्वादिरूपप्रकारतावच्छेदकावच्छिन्ननिरूपितव्याप्यत्वस्य प्रकारविधया संसर्गविधया वा तादृशसमुदायत्वे भानुमुपेयते। तथा च न काप्यनुपपत्तिरित्यतिरिक्तानन्ताधिकरणताकल्पनमनावश्यकमेवेति तदसत्, घटसमुदायो नीलरूपवानित्यादिप्रतीतेरनिर्वाहप्रसङ्गात् । रूपत्वाघटितनीलत्वाधिकरणतात्वापेक्षया नीलरूपाधिकरणतात्वस्य गुरुतयाऽभावप्रतियोगितानवच्छेदकत्वेन तदवच्छिन्नाभावघटितव्याप्तयप्रसिद्धेः । स्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकप्रकारतावच्छेदकव.त्वरूपव्याप्तेः प्रसिद्धतया तद्भानोपगमे घटसमुदायस्तद्रूपवानिति प्रतीत्यापत्तिः। तत्र प्रकारतावच्छेदकस्य गुरुतयाऽभावप्रतियोगितानवच्छेदकत्वात् , यदि च स्वविशिष्टसम्बन्धिनिष्ठाभावीया या या प्रतियोगिता तत्तदवच्छेदकत्वाभावकूटवदवच्छिन्नत्वरूपं पारिभाषिकावच्छिन्नत्वं विवक्ष्यते, तदा अननुगमप्रसङ्गः । एतेन प्रकारतावच्छेदके स्वविशिष्टसम्बन्धिनिष्ठाभावीया या या प्रतियोगिता तत्तदवच्छेदकत्वा
आलोकप्रकाशः इत्यादौ अतिरिक्ताध्ययनाधारतायां त्रिंशदिनपर्याप्तसमुदायत्वरूपमासत्वावच्छिन्नत्वभानाङ्गीकारेणैवोपपत्तौ द्वितीयाया व्यापकत्वार्थकत्वोपगमो निरर्थक इति वाच्यम् ; आनुशासनिकात्यन्तसंयोगार्थकत्वनिर्वाहायैव तथोपगमात् । न काप्यनुपपत्तिरिति । केवलान्वयिप्रकारकस्थले व्याप्यत्वभानस्य निष्प्रयोजनतया व्यतिरेकिप्रकारकस्थल एव तद्भानाङ्गीकारेण घटसमुदायः प्रमेयवानित्यत्र नानुपपत्तिरित्यभिमानः । शाब्दप्रतीतौ प्रकारविधया तद्भानं न संभवतीत्यत आह-संसर्गविधया वेति । संसर्गोपस्थितेः प्रत्यक्षादाविव शाब्दबोधे तत्पूर्वमनपेक्षितत्वादिति भावः । ननु घटमानयेत्यादौ इदं वाक्यं कर्मत्वविशेष्यकाधेयत्वसंसर्गकघटप्रकारकबोधपरमित्याकारकस्यैव संसर्गतात्पर्यज्ञानस्य हेतुता वाच्या। तत्र चाधेयत्वं प्रकार एव, न तु संसर्ग इति । कथं संसर्गोपस्थितेः शाब्दबोधेऽनपेक्षितत्वम् । न च तत्राप्याधेयत्वं संसर्गतयैव विषयः । तथा
चैतद्वाक्यं घटवत्कर्मत्वप्रतीतिपरमित्याकारकज्ञानमेव हेतुरिति वाच्यम् , घटवत्कर्मत्वरूपवाक्यार्थस्यापूर्वतया शब्दबोधात् पूर्व तज्ज्ञानस्याप्यसम्भवात् । कथञ्चित् सम्भवे शब्दमात्रस्यानुवादकता
For Private And Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215