Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-प्रकाशटिप्पण्यो पबृंहिता नूतनालोकः
त्तिवादे । तथा च घटसमुदायः प्रमेयवानिति प्रतीतेर्नानिर्वाहः, स्वव्यापकतत्कत्वरूपव्याप्तेः प्रसिद्धत्वादिति वाच्यम्; एवमपि घटपटौ जातिमन्ताविति प्रतीतेर निर्वाहात् । तत्र विशेष्यतावच्छेद की भूत द्वित्वसंख्यायां जातिमदन्यनिरूपितोद्देश्यतावच्छेद की भूतद्वित्वसंख्यायां जातिमदन्यनिरूपितोद्देश्यतावच्छेदकता घटकसमवायसम्बन्धावच्छिन्नवृत्तित्वाभावरूपं व्याप्यत्वमुक्तरीत्या संसर्गघटकतया प्रत्येतव्यम् । अन्यथा सम्बन्धसामान्येन वृत्तित्वविवक्षणे घटसमुदायो रूपवानिति प्रतीतेरनुपपत्तेः । तत्र रूपाधि - करणतावदन्यस्मिन् घटसमुदायत्वस्य कालिकसम्बन्धेन वृत्तेः । यत्किञ्चित्सम्बन्धेन तद्विवक्षणे घटपट कम्बुग्रीवादिमन्ताविति प्रतीतेरापत्तेः । तत्रोद्देश्यतावच्छेद की भूतघटपटतद्वित्वस्य कम्बुग्रीवादिमत्त्वशून्ये स्वरूपादिसम्बन्वेनावृतेः । तचाप्रसिद्धम् । जातिमदन्यस्मिन् समवायेन वृत्तित्वरूपप्रतियोग्य प्रसिद्धेरिति । न च घटसमुदायो रूपवानिति प्रतीतौ स्वव्याप्यतादृशसमुदायत्ववत्त्वमपि रूपाधिकरणत्वस्य धर्मिणि सम्बन्धः । व्यासज्यवृत्तिधर्मावच्छिन्नविशेष्यकविशिष्टबुद्धौ स्वव्याप्यतादृशधर्मवत्स्यापि विशेषण सम्बन्धतानियमात् । तथा च घटसमुदायस्तद्रूपवानिति प्रतीतेपत्तिः । घटसमुदायत्वे तद्रूपाधिकरणत्वव्याप्यत्वस्य बाधात् । व्याप्यत्वं चेह न स्वव्याआलोकप्रकाशः
गमेऽपि न क्षतिः । परन्तु ग्रन्थकारैस्तथाभिधानादित्थमभिहितम् । एतदेव सूचयितुमुक्तम्स्पष्टचेदमित्यादि । व्युत्पत्तिवाद इति । आख्यातोपस्थापितद्वित्वाद्यन्वयविचारावसर इति शेषः । घटपटाविति । घटौ जातिमन्तावित्यादिप्रतीतौ पर्याप्तेरेव विशेष्यतावच्छेदकताघटकसम्बन्धत्वेन जातिशून्यनिरूपिततादृशसम्बन्धावच्छिन्नवृत्तित्वस्याप्रसिद्धयभावान्न तादृशप्रतीतेर निर्वाह इत्यभिप्रेत्य घटपटौ जातिमन्ताविति प्रतीतिपर्यन्तानुधावनम् । तत्र चोद्देश्यतावच्छेदकस्य विभक्त्यर्थसंख्यातो न्यून संख्याकत्वविरहेण समवायस्यैव तथात्वमित्याशयः । यदि च व्युत्पत्तिवादोक्तरीत्या घटौ जातिमन्तावित्यादौ घटत्वव्याप्यत्वविशिष्टपर्याप्तेरेव तथात्वमित्युच्यते, तदा घटौ रूपवन्ताविति प्रतीतेरप्यनिर्वाहो बोध्यः । वस्तुतो विशेष्यतावच्छेदकव्याप्यत्वातिरिक्तविशेष्यतावच्छेदकताघटकसम्बन्धतावच्छेदकावच्छिन्नसम्बन्धेन वृत्तित्वाभावविवक्षणे घटपटौ जातिमन्ताविति प्रतीतेरेवानिर्वाहः, न तु घटौ रूपवन्तौ घटौ जातिमन्तावित्यादिप्रतीतेः । तत्र तादृशेन पर्याप्तिसम्बन्धेन रूपवदन्यस्मिन् जातिमदन्यस्मिंश्च वृत्तेर प्रसिद्धयभावात् । अपीति । स्त्ररूपेण रूपाधिकरणत्ववान्न वेति संशयस्य रूपवानिति प्रतीत्युत्तरमसम्भवात् स्वरूपस्यापि संसर्गत्वमावश्यक
For Private And Personal Use Only
३७

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215