Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३८
www.kobatirth.org
'न च' रत्नमालिका
नूतनालोकः
पकतत्कत्वरूपम्, येनोक्तदोषाणामवकाशः । किन्तु रूपाधिकरणतात्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदवदवृत्तित्वपर्यवसितं तद्वदन्यावृत्तित्वमेव । तथा च नातिरिक्ताधिकरणतासिद्धिरिति वाच्यम्, एवं सति घटसमुदायः प्रमेयवानिति प्रतीतेरनिर्वाहप्रसङ्गात् । तत्र प्रमेयाधिकरणत्वस्य केवलान्वयितया तद्वदन्यावृत्तित्व रूपव्याप्यत्वाप्रसिद्धेः । न च स्वाभाववन्निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकाभाववत्त्वरूपमेव व्याप्यत्वं भासत इत्युपेयते । तथा च घटपटौ जातिमन्ताविति प्रतीतेर्नानिर्वाहः । जातिमत्त्वस्य समवायसम्बन्धावच्छिन्नस्वाभाववद्वृत्तित्वं व्यधिकरणसम्बन्ध इति तत्सम्बन्धावच्छिन्न प्रतियोगिता कस्वाभाववत्त्वरूपव्याप्यत्वस्य प्रसिद्धेः । एवं घटसमुदायः प्रमेयवानित्यत्र स्वाभाववन्निरूपितपर्याप्तिसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धावच्छिन्न स्वनिष्ठप्रतियोगिताकाभाववत्त्वस्यैव भानोपगमान्नाप्रसिद्धिः । स्वाभाववद् वृत्तित्वस्य प्रमेयव्यधिकरणसम्बन्धत्वात् । एवञ्च व्यतिरेक्यव्यतिरेकिभेदेन न व्याप्तिभेदोपगमः । उक्तरीत्या सर्वत्र तद्वदन्यावृत्तित्वरूपव्याप्तिभानोपगमसम्भवादिति वाच्यम्; एवमपि घटनिष्ठरूपाधिकरणतानां रूपभेदेन भिन्नतया काञ्चिदप्यधिकरणताव्यक्ति प्रति घटसमुदायत्वस्य व्याप्यत्वाभावेन घटसमुदायो रूपवानिति प्रतीतेरनिर्वाहादतिरिक्ताधिकरणतासिद्धेर्व श्रलेपायमानत्वात् । न च तदङ्गीकारे तत्तद्विशेषधर्मावच्छिन्ननिरूपिताधिकरणतानामवश्यकल्पनीयानामेव
सत्ताद्यधिकरणता कामादायोपपत्तिं स्पर्येति ।
न च
आलोकप्रकाशः
Acharya Shri Kailassagarsuri Gyanmandir
मित्यपिशब्देन बोध्यते । यद्ययस्य तदभावव्याध्यवत्ताज्ञानमुद्रया स्वरूपसम्बन्धेन रूपाधिकरणत्वसंशयप्रतिबन्धकत्वं सम्भवति, तथापि व्याप्यत्वांशेऽप्रामाण्यदशायामपि तादृशसंशयानुदयात् स्वरूपस्यापि संसर्गस्वमावश्यकम् । एवं सामान्यसमुदायो जातिम"निति प्रतीत्यापत्तिः । वक्ष्यमाणरीत्या तद्वदन्यावृत्तित्वस्य व्यधिकरणसम्वन्धतया तेन सम्बन्धेन जात्यधिकरणत्वाभावस्य सामान्यसमुदायत्वे सत्त्वात्तद्वारणाय स्वरूपस्यापि विधेयसंसर्ग त्वमवइयमभ्युपेयमिति । पर्यवसितमिति । एतेन रूपाधिकरणतानिष्ठ तत्तद्वयक्तित्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदवद् वृत्तित्वेऽपि घटसमुदायत्वस्य न क्षतिः ।
प्रमेयाधिकरणत्वस्य प्रमेयाधिकरणतत्वावच्छिन्नस्य
मनसिकृत्याह - घटसमुदायो व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताया
For Private And Personal Use Only
घटपटौ जातिमन्तावित्यत्र
रूपत्रानितीति । तत्ताअतिरिक्तत्वे
मासमधीत

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215