Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च रत्नमालिका
नूतनालोकः
धिकरणतत्वान्तर्भावेण समुदायत्वभानासम्भवाश्च । न च स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकत्व सम्बन्धावच्छिन्न स्वनिष्ठावच्छेदकता कप्रतियोगिताकभेदवद्रूपाधिकरणतात्ववत्त्वसम्बन्धेन घटसमुदायत्वादे रूपाधिकरणतायां भानोपगमान्नानुपपत्तिरिति वाच्यम्; तद्रूपत्वावच्छिन्न निरूपितत्वविशिष्टाधिकरणतात्वे स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतावच्छेदकत्वसम्बन्धेन
घटसमुदायत्वसत्त्वे तदनतिरिक्तरूपनिरूपितत्वविशिष्टाधिकरणतात्वे तत्सम्बन्धेन घटसमुदायत्ववद्भेदस्य दुर्घटत्वात् । रूपत्वावच्छिन्ननिरूपकताकत्वाधिकरणतात्योभयस्मिन् अधिकरणतत्वविशिष्टरूपत्वावच्छिन्ननिरूपितत्वे वा उक्तभेदवत्त्वविवक्षयापि न निस्तारः, रूपत्वावच्छिन्ननिरूपकताकत्वस्य तद्रूपत्वावच्छिन्ननिरूपकता कत्वानतिरेकात् । न च व्यतिरेकितावच्छेदकधर्मावच्छिन्नस्य यत्र प्रकारता, तत्रैव तद्वदन्यावृत्तित्वरूपव्याप्तेर्भानमुपेयते, अन्यत्र तु स्वव्यापकतत्कत्वरूपव्याप्तेरेव । स्पष्टचेदं व्युत्पआलोकप्रकाशः
भानमित्यस्य साक्षात् परम्परया वा धर्मिनिष्ठविषयतानिरूपितविषयताश्रय एव पारतन्त्र्येण विशेषणस्य भानमित्येवार्थो वक्तव्यः । अन्यथा विद्वान् पूज्यते, विद्वांसं पूजयतीत्यादौ कर्मत्वद्वारा धन्वयि पूजारूपक्रियायां प्रयोज्यतासम्बन्धेन विद्वत्त्वस्य पारतन्त्र्येण भानस्यानुभवसिद्धस्यापापापत्तेः । तथा च प्रकृते धर्मिण्यधिकरणतात्वस्य साक्षादमानेऽपि न तत्र समुदायत्वस्य भानानुपपत्तिरित्यतो दूषणान्तरमाह - स्वरूपतो भासमानेति । वस्त्वन्तरस्य प्रकारतया भानोपगमे निर्विशेषणकभानात्मक स्वरूपतो भानस्य व्याघातप्रसङ्ग इति भावः । स्पष्टं चेदं स्वरूपता वह्नित्वादिविधेयतावच्छेदककावुपमित्यौपयिकव्याप्तिशरीरेऽप्यनवच्छेदकत्वधर्मितावच्छेदकतया वह्नित्वादेः प्रवेशावश्यकता प्रदर्शनावसरे सिद्धान्तलक्षणगादाधर्याम् । तदनतिरिकेति । विशेषणभेदेऽपि विशेषैक्यादिति भावः । अनतिरेकादिति । एतत्पक्षेऽधिकरणतावत्सामान्यधर्मघटितविशेषरूपावच्छिन्ननिरूपकत्वातिरिक्तसामान्यधर्मावच्छिन्न निरूपकताया अप्यनभ्युपगमान्न पर्याप्तिविवक्षासम्भव इति भावः । यदि च रूपत्वाद्यवच्छिन्ननिरूपिताधिकरणतात्वस्य तद्रूपत्वाद्यवच्छिन्ननिरूपिताधिकरणतात्वादनतिरिक्तत्वेऽपि प्रतियोगितावच्छेदकतावच्छेदकतान वच्छेद करूपेण निरुक्तभेदवत्त्वमक्षतमेवेत्युच्यते, तदा तद्रूपत्वावच्छिन्ननिरूपिताधिकरणता त्वेऽपि यत्किञ्चिद्रूपेण निरुक्तभेदवत्त्वस्याक्षततयाऽतिप्रसङ्गतादवस्थ्यमिति बोध्यम् । अन्यत्रेति । वस्तुतस्तु केवलान्वयिधर्मस्य यत्र प्रकारत्वम्, तत्र स्वव्याप्योद्देश्यतावच्छेदकत्वसम्बन्धेन धर्मिणि विशेषणभानानुप
तत्र
For Private And Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215