Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः
धर्मत्रयपर्याप्तत्वावश्यकतया घटपटोभयाधिकरणे तादृशाभावनिर्वाहः । सर्वमिदं विशेषव्याप्त्यधिकरणे स्पष्टमभिहितमिति वाच्यम्; यतो घटपटौ न स्त इति प्रतीतिसिद्धाभावप्रतियोगितावच्छेदकता द्वित्वमात्र एव स्वीक्रियते, न तु घटत्वे
घटपटोभयाभावप्रतियोगितावच्छेदकता
पटत्वे च । सा च घटत्वसमानाधिकरणपटत्वसमानाधिकरणपर्याप्तिसम्बन्धावच्छिन्ना । तथा च तादृशसम्बन्धावच्छिन्नद्वित्वनिष्ठावच्छेदकता कनिरूपकताकाधिकरणत्वस्य विरोधिनो घटकुड्योभयवत्त्वसत्त्वेन न तत्र तादृशाभावनिर्वाहः । घटत्वेन तु घटत्वघटपटोभयत्वयोः पर्याप्ता । इत्थं च घटत्वेन घटपटोभयवदिति प्रमात्मकप्रतीत्यभावेन तादृशधर्मद्वयपर्याप्त स्वनिरूपकतावच्छेदकताकाधिकरणत्वस्य विरोधिनोऽसिद्धत्वान्न तादृशाभावस्य केवलान्वयित्वानुपपत्तिरिति । न च प्रतियोगितावच्छेदकं यद्यत्, तत्तदवच्छिन्न प्रतियोगिताका धिकरणता कूटस्यैव विरोधित्वमुपगम्यते । विरोधितावच्छेदकशरीरे पर्याप्तिप्रवेशो व्यर्थ इति वाच्यम्, तथा सति यद्यआलोकप्रकाशः
। तथा च
Acharya Shri Kailassagarsuri Gyanmandir
"
ताशाभावानिर्वाह इति । यद्यप्युभयाभावप्रतियोगिताया व्यासज्यंवृत्तित्वाभ्युपगमान्न कोऽपि दोषः । स्पष्टश्वायं " वाच्यत्वं यथा न समवायि तथा वक्ष्यते" इति दीधित्यवतरणिकायाम्, तथापि प्रतियोगितामात्रस्याव्यासज्यवृत्तित्वसिद्धान्तादित्थमभिहितम् । चतुर्दशलक्षणी कृष्णम्भट्टीयोक्तदिशा समाधत्ते -यत इति । न च तन्निरूपितप्रतियोगितावच्छेदकताव्यापकस्व निरूपकतावच्छेदकता काधिकरणत्वस्यैव विरोधित्वकल्पनान्न कोऽपि दोष इति वाच्यम् ; एवमपि समानाधिकरणसम्बन्धेन घटत्वविशिष्टं यद्द्रव्यत्वम् तद्विशिष्टसत्ताभावस्य पटादावनिर्वाहप्रसङ्गात् । तत्रावच्छेदककोटिप्रविष्टानामवच्छेदकत्वानुपगमे द्रव्यत्वसत्तात्वयोरेव प्रतियोगितावच्छेदकतापर्याप्तेर्विश्रान्ततया तदुभयावच्छिन्ननिरूपकताकाधिकरणत्वस्य तंत्र सत्त्वात् । तदुपगमे तु घटत्वावच्छिन्नप्रतियोगिताकाभावस्य घटसमानकालीन पटवत्यनिर्वाहप्रसङ्गात् तत्र घटत्वस्यापि कोटिप्रविष्टतया निरुक्ताधिकरण तानिरूपकतावच्छेदकत्वात् । सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावत्वनिष्ठप्रतियोगितावच्छेदकतया विरोध्यप्रसिद्धेश्व । तव्प्रतियोगितावच्छेदकतासमभ्यासस्वनिरूपकतावच्छेदकताकाधिकरणत्वस्य विरोधित्वाभ्युपगमेऽतिरिक्ताधिकरणतासिद्धेरव्याहतत्वात् । न च स्वावच्छेदकताव्यापकावच्छेदकताकत्व - सामानाधिकरण्योभयसम्बन्धेन प्रतियोगिताविशिष्टनिरूपकताकाधिकरणत्वस्य विरोधित्वस्वीकारे न दोषः । स्वपदेन घटपटोभयनिष्ठप्रतियोगिता ग्रहणे
"
For Private And Personal Use Only
४३

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215