Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
30
'न' रत्नमालिका वाच्यम्; घटसमुदायो रूपवानिति प्रतीतेरेव मानत्वात् । तथाहि अस्यां प्रतीतौ काचन समुदायत्वावच्छिन्नाधिकरणता भासते। सा च न तद्रूपत्वाद्यात्मकसामान्यधर्मघटितविशेषधर्मावच्छिन्ननिरूपिता भवितुमर्हति, तस्या घटसमुदायस्तद्रूपवानिति प्रतीत्यभावेन, घटसमुदायत्वेनानवच्छेदादिति समुदायत्वावच्छिन्ननिरूपिताधिकरणतावदतिरिक्तैव सा वक्तव्येत्यनया प्रतीत्या तत्सिद्धिरित्याहुः।
नूतनालोकः प्रकरणेऽप्यभिधानात् । समुदायत्वावच्छिन्ननिरूपिताधिकरणतावदिति । अस्या अनतिरिक्तत्वे तु यत्किश्चिद्बटवत्यपि घटसमुदायवदिति प्रतीत्यापत्तिरिति भावः। स्पष्टं चास्या अतिरिक्तत्वम् 'एकावच्छेदेन यावद्विशेषाभाववत्त्वस्योपाधित्वात्' इति पतिव्याख्यानावसरे सिद्धान्तलक्षणगादाधर्याम् । तत्सिद्धिरितीति । अथास्यां प्रतीतावधिकरणतायां समुदायत्वावच्छिन्नत्वं न भासते, किन्तु यावद्वयक्तिषु समुदायत्वपर्याप्तिस्तावद्वयक्तिसम्बन्ध एव, व्यासज्यवृत्तिधर्मावच्छिन्नविशेष्यताकबुद्धौ विशेषणे तदाश्रययावद्वयक्तिसम्बन्धमाननियमात्। तथा च घटसमुदायस्तद्रूपवानिति प्रतीते पत्तिः, तपाधिकरणतायां यावद्धटसम्बन्धबाधादिति चेन्न, आकाशस्य बहुत्वग्रहवतः पुरुषस्यैकव्यक्तिमात्रविषयकस्याकाशसमुदायः शब्दवानिति ज्ञानस्योत्पादेन तादृशनियमस्यासम्भवदुक्तिकतया समुदायत्वावच्छिन्नत्वभानस्यावश्यकत्वात् । स्पष्टं चेदं व्युत्पत्ति
आलोकप्रकाशः . पपत्तिः । व्याख्यायाम् --तावद्वयक्तिसम्बन्ध एवेति । घटसमुदायो रूपवानित्यत्र रूपनिष्ठतत्तद्वयक्तित्वावच्छिन्ननिरूपिताधिकरगतासु प्रत्येकं यावद्धटसम्बन्धबाधेऽपि विशेषणतावच्छेदकीभूतरूपत्वावच्छिन्ननिरूपिताधिकरणतात्वरूपसामान्यधर्मावच्छिन्ने तदबाधेन न तत्प्रतीत्यनुपपत्तिरिति भावः । प्यासज्यवृत्तिधर्मावच्छिन्नेति । अत्रावच्छेदकता पर्याप्तिसम्बन्धावच्छिन्ना ग्राह्या। तेन समवायेन समुदायत्ववानाकाशः शब्दवानिति प्रतीतेः प्रमात्वोपपत्तिः। असम्भवदुक्तिकतयेति । अथ उक्तनियमशरीरे व्यासज्यवृत्तिधर्माशे भ्रमासत्त्व इत्यपि निवेश्यते । एवञ्च तादृशभ्रमजनकदोषाभावस्यापि यावदाश्रयविषयकबुद्धित्वावच्छिन्नसामग्यां प्रवेशान्नात्र भ्रमानुपपत्तिः, आकाशे बहुत्वभ्रमस्थले तजनकदोषसत्त्वादिति चेन्न; अन्यांशे भ्रमजनकदोषाभावस्यापि तद्रूपादिप्रकारकयावदाश्रयविषयकबुद्धित्वावच्छिन्नसामग्रीकुक्षौ घटनापेक्षया समुदायत्वावच्छिन्नाधिकरणत्वाङ्गीकारस्यैव
For Private And Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215