Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
आलोकप्रकाशः त्वात् । नापि स्वजन्यतावच्छेदकविषयिताशून्यत्वं तत् ; घटपटावगाहिसमूहालम्बनप्रत्यक्षस्यासंग्रहापत्तेः । न चेष्टापत्तिः, तस्यातिरिक्तविषयकतया समानविषयकत्वाभावात् । नापि तद्रूपावच्छिन्नविशेष्यतानिरूपिततद्रूपत्वावच्छिन्नप्रकारताकत्वसमानाधिकरणाभावप्रतियोगितावृत्तिरूपावच्छिन्ननिरूपितविषयितापर्यवसन्ना याऽव्यापकविषयिता तच्छालित्वम् । वृत्तित्वञ्च स्वावच्छिन्ननिरूपितविषयितात्वावच्छिन्नत्वसम्बन्धेन । भूतलं घटवदिति शाब्दसामग्या घटवदिति निर्मितावच्छेदककप्रत्यक्षं प्रति प्रतिबन्धकत्वानुपपत्तेरिति चेन्न; तद्रूपावच्छिन्नविशेष्यतानिरूपिततत्संसर्गावच्छिन्नतद्रूपावच्छिन्नप्रकारत्वावच्छिन्नभेदप्रतियोगितानवच्छेदकविषयताकप्रत्यक्षत्वं तद्रूपावच्छिन्नप्रकारतानिरूपिततद्रूपावच्छिन्नविशेष्यतान्यमुख्यविशेष्यताशालिप्रत्यक्षत्वं वा तद्रूपावच्छिन्न विशेष्यतानिरूपिततत्संसर्गावच्छिन्नतद्रूपावच्छिन्नप्रकारताकशाब्दसामग्रीप्रतिवध्यतावच्छेदकम् । अथवा स्वजन्यतानवच्छेदकसावच्छिन्नविषयताशालिप्रत्यक्षत्वं शाब्दसामग्रीप्रतिवध्यतावच्छेदकमित्यनुगमसम्भवादिति चेत् , सत्यम् । भिन्नविषयकत्वस्योक्तरीत्याऽनुगतत्वेऽपि भिन्नभिन्नेच्छानामुत्तेजकतया न तस्य प्रतिवध्यतावच्छेदकत्वसम्भवः। घटवद् भूतलमित्यादिशाब्दसामग्याः पटवद् भूतलमित्यादिप्रत्यक्षसामग्याश्च सत्त्वे भूतले पटप्रत्यक्षं जायतामित्यादीच्छादशायामनुभवसिद्धस्य तादृशप्रत्यक्षस्य निर्वाहार्थ सामान्यतः प्रत्यक्षेच्छाविरहविशिष्टत्वेन शाब्दसामग्रीविशेषणे वह्निप्रत्यक्षं जायतामित्यादीच्छायामपि तादृशप्रत्यक्षापत्तिरिति विशिष्य पटवद् भूतलादिविषयकत्वावच्छिन्नविषयताकप्रत्यक्षेच्छाविरहविशिष्टत्वेन सामच्या विशेषणीयत्वादिति । न चेच्छाविशिष्टान्यत्वे सति तद्धर्मावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यतान्यमुख्यविशेष्यताशालिप्रत्यक्षत्वस्यानुगतस्यैवः तद्धर्मावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिशाब्दसामग्रीप्रतिवध्यतावच्छेदकत्वं कल्प्यते । तथा च चान्यप्रत्यक्षेच्छाकाले न पटप्रत्यक्षापत्तिः। इच्छावैशिष्ट्यञ्च आधेयताविशिष्टाधेयत्वपर्यवसितैकक्षणावच्छिन्नैकात्मवृत्तित्व विषयत्वोभयसम्बन्धेन । आधेयतावैशिष्ट्यञ्च खनिरूपकनिरूपितत्व-स्वावच्छेदकक्षणावच्छिन्नत्वोभयसम्बन्धेनेति वाच्यम् ; एवमपि प्रत्यक्षकालीनवह्निप्रत्यक्षं भूयादितीच्छादशायां पटप्रत्यक्षापत्तेारत्वात् । नहीच्छावैशिष्ट्यघटकविषयित्वस्थाने मुख्यविशेष्यत्वविवक्षया नोक्तापत्तिरिति शक्यते वक्तुम् ; एवं सति पटप्रत्यक्षोत्पत्तिर्भवतु इतीच्छादशायां पटप्रत्यक्षानुत्पादप्रसङ्गात् । न च पूर्वोक्तमुख्यविशेष्यताविशिष्टप्रत्यक्षत्वस्य प्रतिवध्यतावच्छेदकत्वोपगमान्न दोषः। वैशिष्ट्यञ्च स्वनिरूपकत्व-स्वनिरूपकत्वव्याप्यधर्मावच्छिन्नविषयताकेच्छाविशिष्टत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोभयसम्बन्धेन । एवञ्च पटप्रत्यक्षं जायतां पटप्रत्यक्षोत्पत्तिर्भवतु इत्यादीच्छाकाले स्वपदेन प्रत्यक्षीयपटनिष्ठमुख्यविशेष्यताग्रहणे तादृश
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215