Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. 'न च' रत्नमालिका
नुतनालोकः भेदेन भिन्नभिन्नतयक्तित्वावच्छिन्ननिरूपितव्यापकत्वानां संसर्गतया भानमौचित्यादवर्जनीयमिति तादृशप्रतीतीनामेकाकारत्वमङ्गः । तादृशविभिन्नाकारकप्रत्यक्षादिव्यक्तीः प्रति प्रत्येकं भिन्नविषयकशाब्दसामन्यादीनां प्रतिबन्धकत्वकल्पनापत्त्या महागौरवं च ।
आलोकप्रकाशः तद्वयक्तित्वघटितधर्मावच्छिन्नव्यापकत्वं संसर्गविधयैव भासत इति न तत्र प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानापेक्षेति वाच्यम् ; अवच्छेदकावच्छेदेन धूमावगाहिन्या वह्निमान् धूमवानिति बुद्धरिणाय अन्वयितावच्छेदकरूपावच्छिन्नव्यापकत्वस्यैव भानमित्यस्यावश्यमङ्गीकर्तव्यत्वात् । न चैवं सति "शरदि पुष्पन्ति सप्तच्छदाः” इत्यादौ सप्तच्छदपुष्पोत्पत्तित्वादिकं नान्वयितावच्छेदकम् । आख्यातान्तप्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वं त्वन्वयितावच्छेदकमपि न शरवृत्तित्वव्याप्यमित्यवच्छेदकावच्छेदेनान्वयानुपपत्तिः। सामानाधिकरण्यमात्रेण तदन्वयोपगमे तु शरदि पुष्पन्ति सप्तच्छदाः, शरदि पुष्पन्ति चम्पका इत्यविशेषेण प्रयोगापत्तिरिति वाच्यम् ; यतः साक्षादर्थतो वा लब्धधर्मावच्छिन्नव्यापकत्वमेव भासते, न त्वतथाविधधर्मावच्छिन्नव्यापकत्वमित्येव नियमः । तथा च सप्तच्छदपुष्पोत्पत्तित्वस्य साक्षाद्विशेषणत्वाभावेऽप्यर्थाद्विशेषणत्वेन तदवच्छिन्नव्यापकत्वभाने बाधकाभाव इति। प्रत्यक्षादीत्यादि । अत्रादिपदाभ्यां समानविषये प्रत्यक्षसामग्रीप्रतिबन्धकत्वेऽपि गौरवमिति लभ्यते । अत एव महेत्युक्तम् । शाब्दप्रतीतौ संसर्गप्रकारकतात्पर्यज्ञानस्यैव हेतुतया तदभावात्तथाविधशाब्दप्रतीत्यनिर्वाहोऽपि बोध्यः । अथ भिन्नविषयकशाब्दसामय्यां घटादिप्रत्यक्षप्रतिबन्धकत्वं सर्वैरप्यवश्यमङ्गीकर्तव्यम् । तत्प्रतिबध्यतावच्छेदकं न घटादिप्रत्यक्षत्वं गौरवात् , किन्तु भिन्नविषयकप्रत्यक्षत्वम् । तस्य च नानाविधव्यापकत्वावगाहिप्रत्यक्षसाधारणतया तादृशप्रतिबन्धकत्वेनैव निर्वाहे संसर्गभेदेन भिन्न-भिन्नप्रतिबन्धकत्वकल्पनस्यानावश्यकतया नोक्तगौरवावकाशः। ननु भिन्नविषयकप्रत्यक्षत्वमनुगतानतिप्रसक्तं दुर्वचम् । तद्धि न स्वजन्यशाब्दबोधाविषयकप्रत्यक्षत्वम् ; सर्व प्रमेयमित्यादि शाब्दसामग्यास्तादृशशाब्दबोधाविषयाप्रसिद्धया घटादिप्रत्यक्षप्रतिबन्धकत्वानुपपत्तेः । नापि स्वजन्यशाब्दबोधावृत्तिविषयताश्रयप्रत्यक्षत्वम् ; घटादिशब्दसामण्याः पटादिप्रत्यक्षप्रतिबन्धकत्यानुपपत्तेः, ज्ञानभेदेन विषयिताभेदस्याप्रामाणिकतया तद्विवयिताया अपि पटाद्यवगाहिस्वजन्यसमूहालम्बनवृत्तित्वात् । न च स्वजन्ययत्किञ्चिच्छाब्दबोधावृत्तित्वविवक्षणान्नानुपपत्तिरिति वाच्यम् ; एवं सति घटशाब्दसामग्या घटप्रत्यक्षप्रतिबन्धकत्वापत्तेः। घटत्वेन तद्धटविषयकशाब्दबोधव्यक्तिमादाय तदन्यघटविषयितानाम् , एवं घटत्वेन तदन्यघटविषयकयत्किञ्चिच्छाब्दबोधव्यक्तिमादाय तदरविषयितायाश्च यत्किञ्चिच्छाब्दबोधावृत्तित्वस्योपपादयितुं शक्य
For Private And Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215