________________
૨૮
કુપદષ્ટાંતવિશદીકરણ/ ગાથા : ૪ उत्थान :
પૂર્વમાં ગ્રંથકારશ્રી ઉપાધ્યાયજી મહારાજાએ પૂ. હરિભદ્રસૂરિ મહારાજના વચનના पथी मने पंयाश था-४२मा ४३८ ‘कथंचित्' नो अर्थ यो 3, 'न कथंचित्' અને તેના બળથી એ સ્થાપન કર્યું કે, વિધિશુદ્ધ પૂજામાં લેશ પણ કાયવધ નથી. એ क्यननी साथे भागमभ 31, 'कहण्णं भंते' सूत्रनी टीम में अर्थ अयो, त्यो જિનપૂજાદિ અનુષ્ઠાનને પણ તથાપણાનો પ્રસંગ થશે, એ પ્રકારે બીજાઓએ જે કથન કર્યું છે, તેનો વિરોધ આવે છે. તેને સામે રાખીને તે વિરોધ કઈ રીતે આવતો નથી, તે બતાવવા અર્થે કહે છે – टोs:
एतेन “कहनं भन्ते जीवा अप्पाउत्ताए कम्मं पगरेंति ? पाणे अइवइत्ता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइमसाइमेणं पडिलाभित्ता एवं खलु जीवा अप्पाउयत्ताए कम्मं पगरेन्ति" इत्यत्र अध्यवसायविशेषादेतत्त्र्यं जघन्यायुःफलमिति व्याख्याय । अन्ये तु यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिना आधाकादिकरणेन च प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादिविशेषस्य अवश्यं वाच्यत्वात्, अन्यथेतस्तृतीयसूत्रे प्राणातिपातादितः अशुभदीर्घायुष्कतावचनानुपपत्तेः । न हि सामान्यहेतोः कार्यवैषम्यं युज्यते । अपि च अल्पतरपापबहुतरनिर्जराहेतुताया अशुद्धदाने अभिधास्यमानत्वाद् नैवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजाद्यनुष्ठानस्याऽपि तथात्वप्रसङ्गात्, इति व्याख्यानेऽपि विधिवैकल्यवत्येव जिनपूजा ग्राह्येति द्रष्टव्यम्, अशुद्धदानादिदृष्टान्तैः क्रियमाणाया जिनपूजाया विधिशुद्धाया ग्रहणानौचित्यात्। 'काऊण जिणाययणेहिं मण्डियं सयलमेइणीवटै दाणाइचउक्केण वि सुटु वि गच्छिज्ज अच्चुअं न परओ'त्ति महानिसीथे सामान्यतो जिनपूजाया दानादिचतुष्कतुल्यफलकत्वोपदेशेन विशेषे विशेषस्यैव औपम्यौचित्यात् ।
* कहन्नं भन्ते ..... पगरेन्ति ? . २ में 416L 2151313