Book Title: Kupdrushtant Vishadikaran
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 49
________________ ૨૮ કુપદષ્ટાંતવિશદીકરણ/ ગાથા : ૪ उत्थान : પૂર્વમાં ગ્રંથકારશ્રી ઉપાધ્યાયજી મહારાજાએ પૂ. હરિભદ્રસૂરિ મહારાજના વચનના पथी मने पंयाश था-४२मा ४३८ ‘कथंचित्' नो अर्थ यो 3, 'न कथंचित्' અને તેના બળથી એ સ્થાપન કર્યું કે, વિધિશુદ્ધ પૂજામાં લેશ પણ કાયવધ નથી. એ क्यननी साथे भागमभ 31, 'कहण्णं भंते' सूत्रनी टीम में अर्थ अयो, त्यो જિનપૂજાદિ અનુષ્ઠાનને પણ તથાપણાનો પ્રસંગ થશે, એ પ્રકારે બીજાઓએ જે કથન કર્યું છે, તેનો વિરોધ આવે છે. તેને સામે રાખીને તે વિરોધ કઈ રીતે આવતો નથી, તે બતાવવા અર્થે કહે છે – टोs: एतेन “कहनं भन्ते जीवा अप्पाउत्ताए कम्मं पगरेंति ? पाणे अइवइत्ता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइमसाइमेणं पडिलाभित्ता एवं खलु जीवा अप्पाउयत्ताए कम्मं पगरेन्ति" इत्यत्र अध्यवसायविशेषादेतत्त्र्यं जघन्यायुःफलमिति व्याख्याय । अन्ये तु यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिना आधाकादिकरणेन च प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादिविशेषस्य अवश्यं वाच्यत्वात्, अन्यथेतस्तृतीयसूत्रे प्राणातिपातादितः अशुभदीर्घायुष्कतावचनानुपपत्तेः । न हि सामान्यहेतोः कार्यवैषम्यं युज्यते । अपि च अल्पतरपापबहुतरनिर्जराहेतुताया अशुद्धदाने अभिधास्यमानत्वाद् नैवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजाद्यनुष्ठानस्याऽपि तथात्वप्रसङ्गात्, इति व्याख्यानेऽपि विधिवैकल्यवत्येव जिनपूजा ग्राह्येति द्रष्टव्यम्, अशुद्धदानादिदृष्टान्तैः क्रियमाणाया जिनपूजाया विधिशुद्धाया ग्रहणानौचित्यात्। 'काऊण जिणाययणेहिं मण्डियं सयलमेइणीवटै दाणाइचउक्केण वि सुटु वि गच्छिज्ज अच्चुअं न परओ'त्ति महानिसीथे सामान्यतो जिनपूजाया दानादिचतुष्कतुल्यफलकत्वोपदेशेन विशेषे विशेषस्यैव औपम्यौचित्यात् । * कहन्नं भन्ते ..... पगरेन्ति ? . २ में 416L 2151313

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172