Book Title: Kupdrushtant Vishadikaran
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
પ૧
ફૂપાંતવિશદીકરણ | ગાથા : ૧
ततोऽरण्याऽऽदृष्टानि मुधा लभ्यानि सिंदुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी 'अहो ! धन्या पुण्या कृतार्था कृतलक्षणा, सुलब्धं मम जन्म, जीवितफलं चाहमवाप' इति भावनया पुलककण्टकितकाया प्रमोदजलप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति पञ्चत्वमुपगता । ततः सा विहितपूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती। ततस्तस्याः कलेवरमवनिपीठलोठितमवलोक्याऽनुकम्पापरीतान्तःकरणो लोको मूर्छितेयमिति मन्यमानोऽम्भसा सिषेच । ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं पप्रच्छ, 'भगवन् ! असौ वृद्धा किं मृतोत जीवतीति ?' भगवांस्तु व्याजहार यथा - 'मृताऽसौ देवत्वं चावाप्ता' । ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधिः पूर्वभवानुभूतमवगम्य मद्वन्दनार्थमागतः, स चायं मत्पुरोवर्ती देव इति । ततो भगवदभिहितमिदमनुश्रुत्य समस्तः स समवसरणधरणीगतो जनः परमं विस्मयमगमत् । यथा 'अहो ! पूजाप्रणिधान-मात्रेणापि कथममरतामवाप्तासाविति' । ततो भगवान्गम्भीरां धर्मकथामकथयत्, यथा-स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति । यत: “इक्कंपि उदगबिन्दु, जह पक्खित्तं महासमुइँमि । जाए अक्खयमेवं, *पूयावि जिणेसु विनेया । उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारंमि । उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं"।। (पूजापञ्चा. गा. ४७-४८) ति । ततो भगवांस्तत्सम्बन्धिनं भाविभवव्यतिकरमकथयत्। यथा-अयं दुर्गतनारीजीवो देवसुखान्यनुभूय ततश्च्युतः सन् कनकपुरे नगरे कनकध्वजो नाम नृपो भविष्यति । स च कदाचित्प्राज्यं राज्यसुखमनुभवन् मण्डूकं सर्पण, सर्प कुररेण, कुररमजगरेण, तमपि महाहिना ग्रस्यमानमवलोक्य भावयिष्यति, यथा - ‘एते मण्डुकादयः परस्परं ग्रसमाना महाहेर्मुखमवशा विशन्ति, एवमेतेऽपि जना बलवन्तो दुर्बलान्यथाबलं बाधयन्तो यमराजमुखं विशन्ति' इति भावयंश्च प्रत्येकबुद्धो भविष्यति। ततो राज्यसम्पदमवधूय श्रमणत्वमुपगम्य देवत्वमवाप्स्यति । एवं भवपरम्परयाऽयोध्याया नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यति इति गाथार्थः ।" सार्थ :
दुर्गतानारीज्ञातं चैवं-ने त नाND eveid ा प्रमाणे - * 'पूया जिणगुणसमुद्देसु' ।। इति चतुर्थः पादः पञ्चाशकप्रते ।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172