________________
પ૧
ફૂપાંતવિશદીકરણ | ગાથા : ૧
ततोऽरण्याऽऽदृष्टानि मुधा लभ्यानि सिंदुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी 'अहो ! धन्या पुण्या कृतार्था कृतलक्षणा, सुलब्धं मम जन्म, जीवितफलं चाहमवाप' इति भावनया पुलककण्टकितकाया प्रमोदजलप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति पञ्चत्वमुपगता । ततः सा विहितपूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती। ततस्तस्याः कलेवरमवनिपीठलोठितमवलोक्याऽनुकम्पापरीतान्तःकरणो लोको मूर्छितेयमिति मन्यमानोऽम्भसा सिषेच । ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं पप्रच्छ, 'भगवन् ! असौ वृद्धा किं मृतोत जीवतीति ?' भगवांस्तु व्याजहार यथा - 'मृताऽसौ देवत्वं चावाप्ता' । ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधिः पूर्वभवानुभूतमवगम्य मद्वन्दनार्थमागतः, स चायं मत्पुरोवर्ती देव इति । ततो भगवदभिहितमिदमनुश्रुत्य समस्तः स समवसरणधरणीगतो जनः परमं विस्मयमगमत् । यथा 'अहो ! पूजाप्रणिधान-मात्रेणापि कथममरतामवाप्तासाविति' । ततो भगवान्गम्भीरां धर्मकथामकथयत्, यथा-स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति । यत: “इक्कंपि उदगबिन्दु, जह पक्खित्तं महासमुइँमि । जाए अक्खयमेवं, *पूयावि जिणेसु विनेया । उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारंमि । उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं"।। (पूजापञ्चा. गा. ४७-४८) ति । ततो भगवांस्तत्सम्बन्धिनं भाविभवव्यतिकरमकथयत्। यथा-अयं दुर्गतनारीजीवो देवसुखान्यनुभूय ततश्च्युतः सन् कनकपुरे नगरे कनकध्वजो नाम नृपो भविष्यति । स च कदाचित्प्राज्यं राज्यसुखमनुभवन् मण्डूकं सर्पण, सर्प कुररेण, कुररमजगरेण, तमपि महाहिना ग्रस्यमानमवलोक्य भावयिष्यति, यथा - ‘एते मण्डुकादयः परस्परं ग्रसमाना महाहेर्मुखमवशा विशन्ति, एवमेतेऽपि जना बलवन्तो दुर्बलान्यथाबलं बाधयन्तो यमराजमुखं विशन्ति' इति भावयंश्च प्रत्येकबुद्धो भविष्यति। ततो राज्यसम्पदमवधूय श्रमणत्वमुपगम्य देवत्वमवाप्स्यति । एवं भवपरम्परयाऽयोध्याया नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यति इति गाथार्थः ।" सार्थ :
दुर्गतानारीज्ञातं चैवं-ने त नाND eveid ा प्रमाणे - * 'पूया जिणगुणसमुद्देसु' ।। इति चतुर्थः पादः पञ्चाशकप्रते ।