Book Title: Kupdrushtant Vishadikaran
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
पष्टतविशE२ | माथा: તો સંપૂર્ણ નિરભિળંગ ચિત્તવાળા નથી, તો તેમની પૂજામાં થતી હિંસા અહિંસારૂપ ફળવાળી કઈ રીતે કહી શકાય ? અને જે દ્રવ્યહિંસા અહિંસાના ફળવાળી ન હોય તેનાથી કર્મબંધ થાય છે, તેમ માનવું ઉચિત છે. આ પ્રકારના પૂર્વપક્ષીના અભિપ્રાયને સામે રાખીને કહે છે – टीका:
जिनपूजादौ द्रव्यहिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिंसारूपत्वात्।
तदुक्तम् -
"असदारंभपवत्ता, जं च गिही तेण तेसि विण्णेया । तण्णिव्वित्तिफल च्चिय, एसा परिभावणीयमिणं" ।।१।।
(पू. पञ्चा. ४३) असदारम्भप्रवृत्ता:-प्राण्युपमर्दनहेतुत्वेनाशोभनकृष्यादिव्यापारप्रसक्ताः, यद्यस्माद्धेतोः, चशब्दः समुच्चये, गृहिण: गृहस्थाः, तेन हेतुना, तेषां गृहिणां, विज्ञेया:ज्ञातव्याः, तनिवृत्तिफलैव देहगेहादिनिमित्तजीवोपमर्दनरूपाशुभारम्भनिवृत्तिप्रयोजनैव । भवति हि जिनपूजाजनितभावविशुद्धिप्रकर्षण चारित्रमोहनीयक्षयोपरामसद्भावात्कालेनासदारम्भेभ्यो निवृत्तिः । तथा जिनपूजाप्रवृत्तिकाले चाऽसदारम्भाणामसम्भवात् शुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्युच्यते, एषा=जिनपूजा, परिभावनीयं पर्यालोचनीयम्, इदं जिनपूजाया असदारम्भनिवर्तनफलत्वं भवद्भिरपि, येनावबुध्य तथैव प्रतिपद्यते, इति गाथार्थः' इति पञ्चाशकवृत्तौ ।
"यतनातो न च हिंसा, यस्मादेषैव तन्निवृत्तिफला। तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति" ।।१६।। (षष्ठषोडशके)
अत एवाऽऽपेक्षिकाल्पायुष्कताधिकारे 'नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यतामापनमिति चेत् ? आपद्यतां नाम भूमिकाविशेषापेक्षया, को दोषः ? अत एव यतिधर्माऽशक्तानां द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्ते' ति भगवतीवृत्तावुक्तम् ।

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172