Book Title: Kupdrushtant Vishadikaran
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 155
________________ ૧૪૪ કુપદતવિશદીકરણ | ગાથા : ૧૩ टी : न चेदं निदानं, मोक्षाङ्गप्रार्थनात्वाद् बोधिप्रार्थनावत् । तीर्थकरत्वप्रार्थना चौदयिकभावांशे निदानं, छत्रचामरादिविभूतिप्रार्थनाया भवप्रार्थनारूपत्वात्, न तु क्षायिकभावांशे, तत्र तीर्थकरत्वोपलक्षितकेवलज्ञानादेरेव काम्यत्वात्, तस्य च साक्षान्मोक्षाङ्गत्वात् । आह च - 'मोक्खंगपत्थणा इय न नियाण तदुचियस्स विण्णेयं । सुत्ताणुमईओ जह बोहीए पत्थणा माणं ।' (पू. प. ३६) इय-एषा 'जयवीयराए' त्यादिका, तदुचितस्य-प्रणिधानोचितस्य, प्रमत्तसंयतान्तस्य गुणस्थानिन इत्यर्थः । सूत्रानुमतेः, साभिष्वङ्गस्य तस्य निरभिष्वङ्गताहेतुत्वेन सूत्रे प्रणिधानाऽभिधानात्, यथा बोधेः प्रार्थना मानं निदानत्वाऽभावसाथकमनुमानं, दृष्टान्तावयवेऽनुमानत्वोक्तिरूपत्वात् । “एवं च दसाईसुं तित्थयरंमि वि णियाणपडिसेहो । जुत्तो भवपडिबद्धं साभिस्संगं तयं जेणं ।।' (पू. पञ्चा. ३७) ___ भवप्रतिबद्धं भवभ्रमणलेप्यहं तीर्थकरो भूयासमिति विकल्पेन संसारप्रार्थनानुप्रविष्टं साभिष्वंगं रागोपेतं, 'तयं' ति तकत्तीर्थकरत्वम् । . वस्तुतः औदयिकभावप्रकारत्वाऽवच्छिन्नतीर्थकरभवनेच्छाया एव निदान(नत्वं), तेन तीव्रसंवेगवतः 'कतिपयभवभ्रमणतोऽप्यहं सिद्धो भूयासमि' त्यस्येवोक्तसङ्कल्पस्य न निदानत्वमित्युक्तावपि न क्षतिः । टीमार्थ :... न चेदं ..... बोधिप्रार्थनावत् । मा त्यहनना संत तुं रायवीयराय સૂત્રરૂપ પ્રણિધાન, પૂજાના ફળની પ્રાર્થનારૂપ હોવા છતાં નિદાન નથી; કેમ કે, મોક્ષાંગ પ્રાર્થનારૂપ છે. બોધિપ્રાર્થનાની જેમ.

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172