Book Title: Kupdrushtant Vishadikaran
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
કૂપદૃષ્ટાંતવિશદીકરણ | ગાથા : ૧૩
ભગવાનના ગુણોને જોઈને જેમનું ચિત્ત ભગવાન પ્રત્યે આવર્જિત થયેલું છે, તેવા જીવો તીર્થંકરત્વની પ્રાર્થના કરે છે, તે નિદાનરૂપ નથી, એ બતાવવા અર્થે પંચાશક गाथा-उ८/उ८नी साक्षी आपतां हे छे -
टीका :
૧૪૦
उत्थान :
जं
पुण णिरभिस्संगं धम्मा एसो अगसत्तहिओ । णिरूवम-सुहसंजणओ अउव्वचिंतामणीकप्पो । । १ ।।
तो (ता) एयाणुट्ठाणं हियमणुवहयं पहाणभावस्स । सिं ( तम्मि) पवित्तिसरूवं अत्थावत्तीइ तमदुट्ठं ।।२।।
(पू. पञ्चा. ३८-३९) यत्पुनस्तीर्थकरत्वप्रार्थनं निरभिष्वंगं तददुष्टमिति सम्बन्धः । यथा धर्मात्कुशालानुष्ठानादेष तीर्थकरो भवतीति गम्यम् । किंभूतः ? अनेकसत्त्वहितः निरुपमसुखसंजननः, अपूर्वचिन्तामणिकल्पः । तत्तस्मादेतत्तीर्थकरानुष्ठानं धर्मदेशनादि हितं = पथ्यम्, अनुपहतं अप्रतिघातं इतिर्गम्यः, इतिप्रधानभावस्य एवंभूतसुन्दराध्यवसायस्य तस्मिन् धर्मदेशनादौ जिनानुष्ठाने प्रवृत्तिस्वरूपं= प्रवर्त्तनस्वभावं, अर्थाऽऽपत्त्या= न्यायतः साभिष्वंगस्य तीर्थकरत्वप्रार्थनस्य दुष्टत्वान्यथानुपपत्त्या, निरभिष्वंगं तददुष्टमिति न्यायप्राप्तम् ।
* यूभपंथाश गाथा-उनी साक्षीभां 'तो' छे, त्यां धूभपंयाश गाथा - उभां 'ता' पाछे खने तेसिं छे त्यां 'तम्मि' पाठ छे.
टीडार्थ :
પૂજા પંચાશક ગાથા ૩૮-૩૯નો અન્વય :
धम्मा अगसत्तहिओ णिरूवमसुहसंजणओ अउव्वचिंतामणीकप्पो एसो ता एयाणुट्ठाणं हियमणुवहयं पहाणभावस्स तेसिं ( तम्मि) पवित्तिसरूवं जं पुण णिरभिस्संगं तम् अत्थावत्तीइ अदुट्ठ ।।

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172