SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ કૂપદૃષ્ટાંતવિશદીકરણ | ગાથા : ૧૩ ભગવાનના ગુણોને જોઈને જેમનું ચિત્ત ભગવાન પ્રત્યે આવર્જિત થયેલું છે, તેવા જીવો તીર્થંકરત્વની પ્રાર્થના કરે છે, તે નિદાનરૂપ નથી, એ બતાવવા અર્થે પંચાશક गाथा-उ८/उ८नी साक्षी आपतां हे छे - टीका : ૧૪૦ उत्थान : जं पुण णिरभिस्संगं धम्मा एसो अगसत्तहिओ । णिरूवम-सुहसंजणओ अउव्वचिंतामणीकप्पो । । १ ।। तो (ता) एयाणुट्ठाणं हियमणुवहयं पहाणभावस्स । सिं ( तम्मि) पवित्तिसरूवं अत्थावत्तीइ तमदुट्ठं ।।२।। (पू. पञ्चा. ३८-३९) यत्पुनस्तीर्थकरत्वप्रार्थनं निरभिष्वंगं तददुष्टमिति सम्बन्धः । यथा धर्मात्कुशालानुष्ठानादेष तीर्थकरो भवतीति गम्यम् । किंभूतः ? अनेकसत्त्वहितः निरुपमसुखसंजननः, अपूर्वचिन्तामणिकल्पः । तत्तस्मादेतत्तीर्थकरानुष्ठानं धर्मदेशनादि हितं = पथ्यम्, अनुपहतं अप्रतिघातं इतिर्गम्यः, इतिप्रधानभावस्य एवंभूतसुन्दराध्यवसायस्य तस्मिन् धर्मदेशनादौ जिनानुष्ठाने प्रवृत्तिस्वरूपं= प्रवर्त्तनस्वभावं, अर्थाऽऽपत्त्या= न्यायतः साभिष्वंगस्य तीर्थकरत्वप्रार्थनस्य दुष्टत्वान्यथानुपपत्त्या, निरभिष्वंगं तददुष्टमिति न्यायप्राप्तम् । * यूभपंथाश गाथा-उनी साक्षीभां 'तो' छे, त्यां धूभपंयाश गाथा - उभां 'ता' पाछे खने तेसिं छे त्यां 'तम्मि' पाठ छे. टीडार्थ : પૂજા પંચાશક ગાથા ૩૮-૩૯નો અન્વય : धम्मा अगसत्तहिओ णिरूवमसुहसंजणओ अउव्वचिंतामणीकप्पो एसो ता एयाणुट्ठाणं हियमणुवहयं पहाणभावस्स तेसिं ( तम्मि) पवित्तिसरूवं जं पुण णिरभिस्संगं तम् अत्थावत्तीइ अदुट्ठ ।।
SR No.022220
Book TitleKupdrushtant Vishadikaran
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages172
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy