________________
पष्टतविशE२ | माथा: તો સંપૂર્ણ નિરભિળંગ ચિત્તવાળા નથી, તો તેમની પૂજામાં થતી હિંસા અહિંસારૂપ ફળવાળી કઈ રીતે કહી શકાય ? અને જે દ્રવ્યહિંસા અહિંસાના ફળવાળી ન હોય તેનાથી કર્મબંધ થાય છે, તેમ માનવું ઉચિત છે. આ પ્રકારના પૂર્વપક્ષીના અભિપ્રાયને સામે રાખીને કહે છે – टीका:
जिनपूजादौ द्रव्यहिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिंसारूपत्वात्।
तदुक्तम् -
"असदारंभपवत्ता, जं च गिही तेण तेसि विण्णेया । तण्णिव्वित्तिफल च्चिय, एसा परिभावणीयमिणं" ।।१।।
(पू. पञ्चा. ४३) असदारम्भप्रवृत्ता:-प्राण्युपमर्दनहेतुत्वेनाशोभनकृष्यादिव्यापारप्रसक्ताः, यद्यस्माद्धेतोः, चशब्दः समुच्चये, गृहिण: गृहस्थाः, तेन हेतुना, तेषां गृहिणां, विज्ञेया:ज्ञातव्याः, तनिवृत्तिफलैव देहगेहादिनिमित्तजीवोपमर्दनरूपाशुभारम्भनिवृत्तिप्रयोजनैव । भवति हि जिनपूजाजनितभावविशुद्धिप्रकर्षण चारित्रमोहनीयक्षयोपरामसद्भावात्कालेनासदारम्भेभ्यो निवृत्तिः । तथा जिनपूजाप्रवृत्तिकाले चाऽसदारम्भाणामसम्भवात् शुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्युच्यते, एषा=जिनपूजा, परिभावनीयं पर्यालोचनीयम्, इदं जिनपूजाया असदारम्भनिवर्तनफलत्वं भवद्भिरपि, येनावबुध्य तथैव प्रतिपद्यते, इति गाथार्थः' इति पञ्चाशकवृत्तौ ।
"यतनातो न च हिंसा, यस्मादेषैव तन्निवृत्तिफला। तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति" ।।१६।। (षष्ठषोडशके)
अत एवाऽऽपेक्षिकाल्पायुष्कताधिकारे 'नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यतामापनमिति चेत् ? आपद्यतां नाम भूमिकाविशेषापेक्षया, को दोषः ? अत एव यतिधर्माऽशक्तानां द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्ते' ति भगवतीवृत्तावुक्तम् ।