________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
२. प्राधान्यं पुनः शब्दकृतम्, न वस्तुकृतम् (दु० टी०)।
३. नायमिष्टपर्यायोऽव्युत्पन्न ईप्सितशब्दः अपि तु आप्तुमिष्टमीप्सितम् (वि० प०)।
४. शब्दप्रमाणका हि वैयाकरणाः (क० च०)। [रूपसिद्धि]
१-३. यवेभ्यो गां रक्षति | यवेभ्यो गां निषेधति । शालिभ्यः शुकान् वारयति । 'रक्ष' धातु को यहाँ व्याख्याकारों ने स्वभावतः रक्षणपूर्वक वारणार्थक माना है । 'यवरक्षण' ईप्सित होने से गो का वारण किया गया है । तदनुसार प्रकृत सूत्र द्वारा 'यव' शालि शब्दों की अपादानसंज्ञा तथा पञ्चमी विभक्ति का विधान |
४-५. अहिभ्य आत्मानं रक्षति | कूपादन्धं वारयति । यहाँ अहि और कूप अनीप्सित हैं । रक्ष धातु का रक्षणपूर्वक वारण अर्थ ही अभीष्ट है । अनीप्सित 'अहि-कूप' शब्दों की प्रकृत सूत्र से अपादानसंज्ञा तथा पञ्चमी विभक्ति का विधान ||२९४। २९५. यस्मै दित्सा रोचते धारयते वा तत् सम्प्रदानम् [२।४।१०]
[सूत्रार्थ
उस कारक की संप्रदानसंज्ञा होती है, जिसके लिए देने की इच्छा हो - जिसे रुचिकर मालूम पड़े तथा जिसके लिए कुछ धारण किया जाए ||२९५।
[दु० वृ०]
यस्मै दातुमिच्छा, यस्मै रोचते, यस्मै धारयते वा तत् कारकं संप्रदानसंज्ञं भवति। ब्राह्मणाय गां ददाति । देवदत्ताय रोचते मोदकः । यज्ञदत्ताय स्वदते । विष्णुमित्राय गां धारयते । कथं छात्राय श्लाघते, आत्राय डुते, छात्राय तिष्ठते कुमारी, छात्राय शपते, पुष्पेभ्यः स्पृहयति, छात्राय राध्यति, छात्रायेक्षते, छात्राय प्रतिशृणोति । छात्राय आशृणोतीति? तादर्थचतुर्थ्या सिद्धम् । छात्राय् क्रुध्यति, मित्राय द्रुह्यति, मित्रायेयते, मित्रायासूयति । यस्मै कुप्यतीति वक्तव्यम् । दातुमिच्छेति किम् ? राज्ञो दण्डं ददाति। सम्प्रदानप्रदेशाः – “सम्प्रदाने चतुर्थी" (२।४।१९) इत्येवमादयः ।।२९५ ।