________________
नामचतुष्टयाभ्याये षष्ठस्तद्धितपादः प्राप्तिर्येन "तस्येदम्" (२/६/७) इत्यणिति परिहार उच्यते ? सत्यम् । दशरथ इति अव्युत्पन्नः संज्ञाशब्दः ।
[पुस्तकान्तरे पाठः]- इणतः। अत इति किमिति, आदित्यास्ताम् । यतस्तत्कालस्य कारशब्दः परश्च तदभावे सवर्णस्य, तदस्माकं न सम्मतम् । परपक्षमवलम्ब्योक्तम् – संख्यादिभ्य इति, संख्यासहितेभ्य इत्यर्थः । श्लोकसमुदाया इति । श्लोकसमुदायोऽनेकश्लोकेनैव स्यात्, कथमिदमुच्यते ? सत्यम् । श्लोकावयवेऽत्र श्लोकशब्दो लक्षणयेति ।।३७१।
[समीक्षा]
'दक्ष, प्लक्ष' आदि अकारान्त शब्दों से अपत्यार्थ में 'इ' प्रत्यय करके 'दाक्षिः, प्लाक्षिः' आदि शब्दरूप दोनों व्याकरणों में सिद्ध किए गए हैं । पाणिनि का सूत्र है - "अत इञ्' (अ० ४/१/९५)। ञ् और ण् अनुबन्ध अपने - अपने व्याकरणों की व्यवस्था के अनुसार किए गए हैं । 'दाशरथाय' शब्द में इण्प्रत्यय का अभाव तथा अण् प्रत्यय का विधान पाणिनि ने शेषविवक्षा मानकर किया है तथा शर्ववर्मा ने लोकाभिधान के अनुसार । वृत्तिकार दुर्गसिंह आदि ने केवल 'अ' से भी इण् प्रत्यय करके 'इ:' रूप सिद्ध किया है - अस्यापत्यम् इः।
[रूपसिद्धि]
१. दाक्षिः । दक्ष + इण् + सि | दक्षस्यापत्यम् । प्रकृत सूत्र से 'इण्' प्रत्यय, अनुबन्धलोप, “वृद्धिरादौ सणे" (२/६/४९) से आदिस्वर को वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से क्षकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१) से 'दाक्षि' शब्द की लिङ्ग संज्ञा प्रथमाविभक्तिएकवचन सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से स् को विसगदिश |
२. प्लाक्षिः । प्लक्ष + इण् + सि । प्लक्षस्यापत्यम् । शेष पूर्ववत् ।।
३. इः । अ + इण् + सि । अस्यापत्यम् । प्रकृत सूत्र से इण्प्रत्यय, अनुबन्धलोप, “इवर्णावर्णयोर्लोपः स्वरे ये च" (२/६/४४) से प्रकृतिरूप 'अ' का लोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।। ३७१ ।