________________
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. कतिपयथः । कतिपयानां पूरणः । कतिपय + 2 + सि । प्रकृत सूत्र से थ - प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश | २. कतियः । कतीनां पूरणः । कति + 2 + सि । पूर्ववत् प्रक्रिया ।।३८६।
३८७. विंशत्यादेस्तमट् [२।६।२१] [सूत्रार्थ] "विंशति' आदि शब्दों से पूरण अर्थ में विकल्प से 'तमट्' प्रत्यय होता है ||३८७। [दु० वृ०]
विंशत्यादेः पूरणेऽर्थे तमड् भवति । विंशतेः पूरणः विंशतितमः, विंशतितमी, त्रिंशत्तमः, त्रिंशत्तमी । उत्तरत्र नित्यग्रहणाद् विकल्पो लभ्यते । विंशः, त्रिंशः ।।३८७।
[दु० टी०]
विंश० । नित्यं डे प्राप्ते तमड्विधानम् । एवम् एकेनाधिका विंशतिः एकविंशतिः। एकविंशतः पूरणः एकविंशतितमः, एकविंशः । एकत्रिंशत्तमः, एकत्रिंशः । एकचत्वारिंशत्तमः, एकचत्वारिंशः । एकपञ्चाशत्तमः, एकपञ्चाशः । इह टकारानुबन्धो नदादिप्रतिपत्त्यर्थ एव ।।३८७ ।
[क० च०]
विश० | दशानां दशाधिके विंशत्यादयो निपाताः । दश च दश च विंशतिः । सा च दश च त्रिंशत् । एवं चत्वारिंशद् इत्यादीति कुलचन्द्रः। विंशतिरादिर्यस्य संख्यावाचिनः इति बहुव्रीहिः । न पुनर्विंशतेरादिरिति तत्पुरुषः । ऊनविंशतेरित्यकरणात् । षष्टेः प्राग् विंशत्यादिः । टकारः षटेति नदादित्वप्रतिपादनार्थ एव । नित्यं डे प्राप्ते तमड् विधीयते ।।३८७।
[समीक्षा]
'विंशति' आदि शब्दों से पूरण अर्थ में 'विंशतितमः, विंशः' आदि शब्दों के साधनार्थ पाणिनि तधा शर्ववर्मा दोनों ने ही ‘तमट्' का विधान किया है, अन्तर यह है कि पाणिनि के अनुसार यह आगम है और शर्ववर्मा के अनुसार प्रत्यय । अतः पाणिनि 'विंशति' शब्द से डट् प्रत्यय एवं उसको तमट् का आगम करके