Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
६९५
५०६
२३२
२३२
२३५
५३,५४
४७९
परिशिष्टम् -५ २३५. सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः॥ २३६. स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।
उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ २३७. स्तनकेशादिसंबन्यो विशिष्टा वा स्तनादयः। तदुपव्यञ्जना
जातिर्लिङ्गमेतन्निरुच्यते॥ २३८. स्त्रीत्वमश्वा कुरङ्गीति लौकिकं यत् प्रतीयते ।
तत्तदन्वयिनि द्रव्ये शास्त्रीयस्त्रीत्वसंभवात् ॥ २३९. स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयति लोचनचकोरम् ॥ २४०. स्यात् स्वाङ्गात् तु यथा प्राप्तं स्तनकेशवती यथा।
कः स्वार्थे नित्यमेवैषां वातोऽस्यास्तीति वातकी ॥ २४१.
स्वकक्षासु प्रकर्षश्च करणानां न वियते ।
आश्रितातिशयत्वस्य परत्वस्य च लक्षणम् ॥ २४२. स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ २४३. स्वस्वत्वे विद्यमाने तु परस्वत्वं न विद्यते ।
परित्यज्य च स्वस्वत्वमौदासीन्यान्न सिध्यति ॥ २४४. स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत् ॥
स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् ।
समवेतस्य च लिङ्ग सङ्ख्या कर्मादिकं चेति॥ २४६. स्वार्थे कः स्यान्न बाच्योऽयं दण्ज्येव दण्डिको यथा।
संज्ञा मालेष्टा वीणा मेखला बडवा शिखा ॥ २४७. हन्तेः कर्मण्युपष्टम्भात् प्राप्तुमर्थे तु सप्तमीम् ।
चतुर्थीबाधिकामाहुश्चूर्णिभागुरिवाभटाः ॥
६७
४४३
२४५.
११६
४८०
१३३

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806