Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 735
________________ ६९३ २०४. ३१९ २०५. १०२ २०६. २३४-३५ २०७. २९६ ४७ २६५ २०८. २०९. २१०. २११. ४७ परिशिष्टम् -५ वैयाकरणखसूचिः शीतोष्णं द्विपदं शुभम्। उपमानपूर्वपदः शङ्खपाण्डुर इत्यपि॥ व्यापारमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसंभवः॥ शब्दसंस्कारसिद्ध्यर्थमुपायाः परिकल्पिताः। सर्ववस्तुगता धर्माः शास्त्रे स्त्रीत्वादयस्त्रयः॥ शब्दान्तरेऽपि चैकत्वमुपाश्रित्य विचारिणा। अब्राह्मणादिषु नत्रः प्रयोगो न विहन्यते ॥ श्लाघमानः परस्त्रीभ्यस्तत्रागाद् राक्षसाधिपः॥ षोढा समासं वक्ष्यामि अष्टाविंशतिधा पुनः॥ संकुध्यसि मृषा किं त्वं दिदृशुं मां मृगेक्षणे !॥ संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् । अभेदेनैव यत् स्वार्थे स द्विगुस्त्रिविधो मतः॥ संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः। श्रुतायामश्रुतायां वा क्रियायां स प्रतीयते ॥ संबोधने च प्रथमा उक्त कर्तरि कर्मणि। कर्म यत् क्रियते तत् स्याद् द्वितीया कर्मणि स्मृता॥ संबोधने च लिङ्गादावुक्ते कर्मणि कतरि॥ संस्तु रूपरसादीनामाश्रयो नाभिधीयते । द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः॥ संस्थानेन घटादीनां ब्राह्मणादेस्तु योनितः। आचारतः क्षत्रियादेः -..-.-. .....॥ संयुक्तस्य हि विश्लिष्टिक्रियारम्भो भवेद् यतः। तदेवावधिभावेन अपादानमिति स्मृतम् ॥ स कर्ता स्यात् करोति यः॥ सतां न च निषेधोऽस्ति सोऽसत्सु च न विद्यते। जगत्यनेन न्यायेन नत्रर्थः प्रलयं गतः॥ ३२४ २१२. १२९ २१३. ९९,१०६ २१४. १०६ २१५. २८८ २१६. २१७. ३० २१८. १०६ २१९. .२९४-३०१

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806