Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्रव्याकरणम्
८४
१२,१७
२२२.
४६,४९,५१
२२४.
१११,११३
३९०
२२५.
४७५
२२०. सती वा वियमाना वा प्रकृतिः परिणामिनी।
यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ २२१. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ समासस्यानुवृत्तौ तु महद्वदिति दुष्यति ।
युक्तार्थमात्रानुवृत्तिरत्र बुधैर्मता ॥ २२३.
सम्प्रदानं तदैव स्यात् पूनानुग्रहकाम्यया । दीयमानेन संयोगात् स्वामित्वं लभते यदि॥ सम्प्रदानादयः संज्ञा रुचिधारिविवर्जिताः। लोकोपचारतः सिद्धाः सुखबोधाय दर्शिताः॥
सर्वाबाधाप्रशमनम् - - - - - - - - . . . ॥ २२६. सर्वासु च विभक्तिषु - - - - . . . . . . . ।
- ....... . . . यन्न व्येति तदव्ययम्॥ २२७. सहेतिकाराणि समासमन्तभाक् ॥
सहैव दशभिः पुत्रैर्भार वहति गर्दभी॥ २२९. सामान्यानामसंबन्धात् तौ विशेष व्यवस्थितौ ।
रूपाभेदाद् विशेषं तमभिव्यक्तुं न शक्नुतः॥ २३०. सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा।
चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥ २३१. सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी।
आदन्तेन समासोऽयम् आदिति हि प्रवर्तते ॥ २३२. सिद्धस्याभिमुखीभावमात्रमामन्त्रणम् . . . . . . २३३. सुखादिभ्य इनेव स्याद् बाहूरुभ्यां बलादपि ।
सुखी दुःखी अलीकी च करुणी कृपणी हली॥ २३४.
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा। सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः॥
२६४
२२८.
३४३
२८७
५४४
२४०
१२८
४७९
२६४

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806