________________
कातन्त्रव्याकरणम्
८४
१२,१७
२२२.
४६,४९,५१
२२४.
१११,११३
३९०
२२५.
४७५
२२०. सती वा वियमाना वा प्रकृतिः परिणामिनी।
यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ २२१. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ समासस्यानुवृत्तौ तु महद्वदिति दुष्यति ।
युक्तार्थमात्रानुवृत्तिरत्र बुधैर्मता ॥ २२३.
सम्प्रदानं तदैव स्यात् पूनानुग्रहकाम्यया । दीयमानेन संयोगात् स्वामित्वं लभते यदि॥ सम्प्रदानादयः संज्ञा रुचिधारिविवर्जिताः। लोकोपचारतः सिद्धाः सुखबोधाय दर्शिताः॥
सर्वाबाधाप्रशमनम् - - - - - - - - . . . ॥ २२६. सर्वासु च विभक्तिषु - - - - . . . . . . . ।
- ....... . . . यन्न व्येति तदव्ययम्॥ २२७. सहेतिकाराणि समासमन्तभाक् ॥
सहैव दशभिः पुत्रैर्भार वहति गर्दभी॥ २२९. सामान्यानामसंबन्धात् तौ विशेष व्यवस्थितौ ।
रूपाभेदाद् विशेषं तमभिव्यक्तुं न शक्नुतः॥ २३०. सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा।
चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥ २३१. सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी।
आदन्तेन समासोऽयम् आदिति हि प्रवर्तते ॥ २३२. सिद्धस्याभिमुखीभावमात्रमामन्त्रणम् . . . . . . २३३. सुखादिभ्य इनेव स्याद् बाहूरुभ्यां बलादपि ।
सुखी दुःखी अलीकी च करुणी कृपणी हली॥ २३४.
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा। सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः॥
२६४
२२८.
३४३
२८७
५४४
२४०
१२८
४७९
२६४