________________
६९५
५०६
२३२
२३२
२३५
५३,५४
४७९
परिशिष्टम् -५ २३५. सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः॥ २३६. स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।
उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ २३७. स्तनकेशादिसंबन्यो विशिष्टा वा स्तनादयः। तदुपव्यञ्जना
जातिर्लिङ्गमेतन्निरुच्यते॥ २३८. स्त्रीत्वमश्वा कुरङ्गीति लौकिकं यत् प्रतीयते ।
तत्तदन्वयिनि द्रव्ये शास्त्रीयस्त्रीत्वसंभवात् ॥ २३९. स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयति लोचनचकोरम् ॥ २४०. स्यात् स्वाङ्गात् तु यथा प्राप्तं स्तनकेशवती यथा।
कः स्वार्थे नित्यमेवैषां वातोऽस्यास्तीति वातकी ॥ २४१.
स्वकक्षासु प्रकर्षश्च करणानां न वियते ।
आश्रितातिशयत्वस्य परत्वस्य च लक्षणम् ॥ २४२. स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ २४३. स्वस्वत्वे विद्यमाने तु परस्वत्वं न विद्यते ।
परित्यज्य च स्वस्वत्वमौदासीन्यान्न सिध्यति ॥ २४४. स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत् ॥
स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् ।
समवेतस्य च लिङ्ग सङ्ख्या कर्मादिकं चेति॥ २४६. स्वार्थे कः स्यान्न बाच्योऽयं दण्ज्येव दण्डिको यथा।
संज्ञा मालेष्टा वीणा मेखला बडवा शिखा ॥ २४७. हन्तेः कर्मण्युपष्टम्भात् प्राप्तुमर्थे तु सप्तमीम् ।
चतुर्थीबाधिकामाहुश्चूर्णिभागुरिवाभटाः ॥
६७
४४३
२४५.
११६
४८०
१३३