________________
६९३
२०४.
३१९
२०५.
१०२
२०६.
२३४-३५
२०७.
२९६ ४७
२६५
२०८. २०९. २१०. २११.
४७
परिशिष्टम् -५ वैयाकरणखसूचिः शीतोष्णं द्विपदं शुभम्। उपमानपूर्वपदः शङ्खपाण्डुर इत्यपि॥ व्यापारमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसंभवः॥ शब्दसंस्कारसिद्ध्यर्थमुपायाः परिकल्पिताः। सर्ववस्तुगता धर्माः शास्त्रे स्त्रीत्वादयस्त्रयः॥ शब्दान्तरेऽपि चैकत्वमुपाश्रित्य विचारिणा। अब्राह्मणादिषु नत्रः प्रयोगो न विहन्यते ॥ श्लाघमानः परस्त्रीभ्यस्तत्रागाद् राक्षसाधिपः॥ षोढा समासं वक्ष्यामि अष्टाविंशतिधा पुनः॥ संकुध्यसि मृषा किं त्वं दिदृशुं मां मृगेक्षणे !॥ संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् । अभेदेनैव यत् स्वार्थे स द्विगुस्त्रिविधो मतः॥ संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः। श्रुतायामश्रुतायां वा क्रियायां स प्रतीयते ॥ संबोधने च प्रथमा उक्त कर्तरि कर्मणि। कर्म यत् क्रियते तत् स्याद् द्वितीया कर्मणि स्मृता॥ संबोधने च लिङ्गादावुक्ते कर्मणि कतरि॥ संस्तु रूपरसादीनामाश्रयो नाभिधीयते । द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः॥ संस्थानेन घटादीनां ब्राह्मणादेस्तु योनितः। आचारतः क्षत्रियादेः -..-.-. .....॥ संयुक्तस्य हि विश्लिष्टिक्रियारम्भो भवेद् यतः। तदेवावधिभावेन अपादानमिति स्मृतम् ॥ स कर्ता स्यात् करोति यः॥ सतां न च निषेधोऽस्ति सोऽसत्सु च न विद्यते। जगत्यनेन न्यायेन नत्रर्थः प्रलयं गतः॥
३२४
२१२.
१२९
२१३.
९९,१०६
२१४.
१०६
२१५.
२८८
२१६.
२१७.
३०
२१८.
१०६
२१९.
.२९४-३०१