________________
६९२
कातन्त्रण्याकरणम्
४७९
१९२.
१५०
६७,६९
१९५.
२६४
१९१. वयसि गम्यमाने च पूरणान्तादिनेव हि।
पञ्च दिनानि मासा वा पञ्चमी बालको यथा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।
टापं चापि हलन्तानां क्षुधा बाचा निशा गिरा ॥ १९३. वसतावप्रयुक्तेऽपि देशोऽधिकरणं मतम् ।
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसेः स्मृतम् ॥ १९४. वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः॥ वाचिका योतिका वापि संख्यानां या विभक्तयः।
तद्रूपेऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥ १९६. विग्रहान्निर्वचः कार्य समासेष्वपि तद्धिते ।
द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च। पञ्चमस्तु बहुव्रीहिः षष्ठस्तसुरुषः स्मृतः॥ विज्ञेयं सर्वबीजीति सर्वकेशीत्युदाहृतम् ।
स्याद् धर्मशीलवर्णान्तादिन्नेवेति विवक्षया॥ १९८. विवक्षायामिनेवेति यथा पुष्करिणीति च।
मनन्तमान्तशब्देभ्यः संज्ञायामिन्निहेष्यते ॥ विशिष्टस्य हि साध्यत्वे शास्त्रयुक्त्यनुसारतः।
विशेषणं विशेष्यं वा तद् द्वयं वाऽभिधीयते ॥ २००. विशेष्यस्य विशेषेण मिलितं युक्तमुच्यते ।
समासाख्यं तदेव स्यात् तद्धितोत्पत्तिरेव च ॥ २०१. विशेष्यस्य हि यल्लिङ्गं विभक्तिर्वचनं च यत् ।
तानि सर्वाणि योयानि विशेषणपदेऽपि च ॥ २०२. विस्तीर्य हि महज्जानमृषिः संक्षेपतोऽब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ २०३. वृत्तौ विशेषवाचित्वं भेदे सामान्यवाचिता।
उपमानसमासादौ श्यामादीनामुदाहृता ॥
१९७.
४७९
millllllimiid
४८०
१९९.
२७२
२५४,२५७
२६३
२९१