________________
१७७.
१७८.
१७९.
१८०.
१८१.
१८२.
१८३.
१८४.
१८५.
१८६.
१८७.
१८८.
१८९.
१९०.
परिशिष्टम् - ५
यथौषधिरसाः सर्वे
मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते संख्यां तां तादृशीं विदुः ॥ यदसज्जायते पूर्व जन्मना यत् प्रकाशते । तन्निर्वर्त्य विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ यदा गन्धादिभिस्तुल्या तेषामपि गुणस्थता । भट्टशौक्ल्यादिवत् तेन समासोऽपि तदेष्यते ॥ यदीयेन सुबर्थेन युतयद् बोधनक्षमः । यः समासस्तस्य तत्र स तत्पुरुष उच्यते ॥ यादृशस्य महावाक्यान्तस्त्वादिर्निजार्थके । यादृशार्थस्य धीहेतुः स समासस्तदर्थकः ॥ युधिष्ठिरः श्रेष्ठतमः कुरूणाम् ॥
ये तु योन्यादिसंबन्धाः प्राणिजातीयगोचराः । न ते ह्युपायाः संस्कारे कलत्रादितटादिषु ॥ रामाश्रितस्तत्पुरुषे धान्यार्थी यूपदारु च । व्याघ्रभीराजपुरुषोऽक्षशौण्डः
11
रुचिः स्वादे मयूखे च रुचिः शोभाभिलाषयोः ॥ रूढादण् ण्यश्च रूढात् स्यादादैदोदादिकस्वरात् । न तु गान्धारिशाल्लेयाद् नकारादेः कुरोरपि ॥ लक्षणवीप्सेत्थम्भूतेष्वभिर्भागे
परिप्रती ।
अनुरेषु सहार्थे च हीने उपश्च कथ्यते ॥ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । कर्ता ययुपमानं स्यान्यग्भूतोऽसौ क्रियापदे । स्वक्रिया साधनव्यग्रो नालमन्यदपेक्षितुम् ॥ लुग्विधानमिदं यच्च दिङ्मात्रमिह दर्शितम् । तन्मन्दमतिबोधाय साधुदृष्ट्या तु निष्फलम् ॥ लोपमात्रस्य साध्यत्वे लोपमित्येव निर्दिशेत् । अतो लोपविशिष्टस्य साध्यत्वमवगम्यते ॥
६९१
२५५
७२-७७
३३६
३४३
२६५
५२४
२३४
३४३
५४
१८
१४६
३६
१९
२७२