________________
६९०
१६६.
१६३. मत्तस्तत्
१६४.
१६५.
१६७.
१६८.
१६९.
१७०.
१७१.
१७२.
१७३.
१७४.
१७५.
१७६.
कातन्त्रव्याकरणम्
सर्वम् ॥
वा ॥
मायामेधास्रजो विन् स्याद् वाऽधिकाराद् विभाषया ।
विहिताः सर्व एवैते शेषेभ्यो मन्तुरिष्यते ॥ मायाशीर्षात् स्वरूपाच्च व्रीहेरर्थात् स्वरूपतः । यथा व्रीहीति शालीति इन्ननेकस्वरादतः ॥
प्राप्यतां
मन्त्रो हीन: स्वरतो वर्णतो
५०७
५०६
शक्तिस्तत्रावसीयते ॥
यथा कृदन्तवाच्यस्य साधनस्य क्रियान्तरैः । संबन्धः स्यात् तथेहापि नाख्याते स कथं भवेत् ॥ गौरादिभिस्तेषामवच्छेदो विधीयते ।
यथा
असताप्यनभिव्यक्तं तादर्थं व्यज्यते नञा ॥
यथाभ्यासं हि वागर्थे प्रतिपत्तिः समीहते । स्वभाव इव बालादेर्मिथ्याभ्यासो व्यवस्थितः ॥
४७९
४७९
मुक्ताफलाय करिणं हरिणं पलाय सिंहं निहन्ति भुजविक्रमसूचनाय । का नीतिरीतिरिह ते रघुवंशवीर ! शाखामृगे जयति यस्तव बाणमोक्षः ॥१३३ मुख्यसंकेतितं केचित् ख्यातिख्यातस्य चान्यथा ।
सर्वत्र लक्षणा नैव परत्वे वस्तुलक्षणा ॥ मूलदलकुलायामारोहप्रयाम उपयामव्यायामावरोहाणाम् । इनन्तानां सदैतेषां स्वार्थे को नेष्यते बुधैः ॥ यः क्रियां कर्मकर्तृस्थां कुरुते मुख्यभावतः । अप्रयुक्तः प्रयुक्तो वा स कर्ता नाम कारकम् ॥ यङन्तधातोरथ यस्तिङा स्वार्थेऽनुभाव्यते । यश्चासौ कर्मता नाम कारकं यत्क्रियायां यादृशार्थः सप्तम्या बोध्यस्तस्यां तदेवाधिकरणं नाम यत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ ।
कर्तृतेतरः ॥
विग्रहस्थया ।
कारकम् ॥
अन्वयव्यतिरेकाभ्यां
४४४
४८०
१०७
९९
६६
१२१,१२३
३६
२९५
१०२, १०६