________________
Milli.
४८८,४८९
१०७, १०९
४८०
२६३ २०५
परिशिष्टम् -५ १४८. प्रादेरनर्थकस्यापि कृदन्तैरपदैः सह।
अपेहुलवाचित्वात् समासो न विरुष्यते ॥ १४९. प्राधान्येनाश्रिता पूर्व श्रुतेः सामान्यवृत्तयः।
विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रियादयः॥ १५०. प्राप्ते बादशमे वर्षे यः कन्यां न प्रयच्छति ॥ १५१. प्रेषणाध्येषणे कुर्वस्तत्समर्थानि वाचरन् ।
कतैव विहितः शास्त्रे हेतुसंज्ञां प्रपयते। १५२. बलाकाभ्यः पताकाया इन विभाषा विधीयते ।
वा कर्मचर्मवर्मभ्यश्चूलोत्साहबलोहाम॥ १५३. बहूनां वृत्तिधर्माणां वचनैरेव साधने।
स्यान्महद् गौरवं तस्मादेकार्थीभाव आस्थितः॥ १५४. बुद्धिपूर्व ध्रुवं मत्ता राजकृत्वा पिता खलम् ॥ १५५. बुद्ध्यैक्यं भियते भिन्नमेकत्वं चोपगच्छति।
बुद्ध्यावस्था विभज्येत सा अर्थस्य विधायिका ॥ १५६. ब्रह्मचर्य विनापि स्युः सम्भवाद् ब्राह्मणा इति ।
पुष्करोत्पलपोभ्यो नडबिसतमालतः॥ १५७. ब्रह्मधर्मी सुशीली च ब्रह्मवर्णीत्युदाहृतम् ।
जाती तु हस्तदन्ताभ्यां कराच्चैव इनेव हि ॥ १५८. ब्राह्मणो न च हन्तव्यः सुरा पेया न च द्विजैः॥ १५९. भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि।
प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः॥ १६०.
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसङ्गेऽस्तिविवक्षायां मन्त्वादयो भवन्त्यमी॥ १६१. भेदाभेदाद् विभाषेयम् उपकादेश्च नोच्यते ।
प्रत्ययस्यानुसारेण उपका औपकायनाः॥ १६२. भेयभेदकयोः श्लिष्टः सम्बन्धोऽन्योऽन्यमिष्यते ।
विष्ठो ययपि संबन्धः षष्फ्युत्पत्तिस्तु भेदकात् ॥
२८९
४८०
४७९-८०
१००
९८-१०५
४७९
१२९