________________
६८८
१३१.
१३२.
१३३.
१३४.
१३५.
१३६.
१३७.
१३८ .
१३९.
१४०.
१४१.
१४२ .
१४३.
१४४.
१४५.
१४६.
१४७.
कातन्त्रव्याकरणम्
पचतो धनमित्येवं तिङोऽपि स्याद् धनान्वयः । क्रियायास्तु विशेष्यत्वे सर्वमेतददूषणम् ॥ पञ्चगवं दशग्रामी त्रिफलेति तु रूढितः ॥ पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहस्रेभ्यः पण्डितैको विशिष्यते ॥ पतिरेको गुरुः स्त्रीणां वर्णानां ब्राह्मणो गुरुः ॥ पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता मता ।
बाताय कपिला विद्युद् आतपाय च रोहिणी ॥
शेषः ॥
समासमिङ्गयेत् ॥
पुंनपुंसकयोः
पुनर्बुवंस्तत्र पूर्वमध्यान्तसर्वान्यपदप्राधान्यतः
पुनः ।
प्राच्यैः पञ्चविधः प्रोक्तः समासो वाभटादिभिः ॥ पौत्रदौहित्रयोर्लोकि विशेषो नास्ति कश्चन ॥ प्रकृतेर्विकृतेर्वाऽपि यत्रोक्तत्वं द्वयोरपि । गृह्णाति बाचकः संख्यां प्रकृतेर्विकृतेर्नहि ॥ प्रकृत्युच्छेदसंभूतं किञ्चित् काष्ठादि भस्मवत् । किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ प्रत्यग्रथादिणु शाल्लांशात् कलकूटाश्वकादपि । काम्बोजादेः सदा भेदात् प्रयोगो नैव दृश्यते ॥ प्रत्याख्यातुमिहाख्यातमिति तन्त्रान्तरोदितम् । स्वीकर्तुमथवाऽस्माकं पक्षपातो न विद्यते ॥ प्रदीयतां दाशरथाय मैथिली
॥
प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः ।
उप आङिति विंशतिरेव सखे उपसर्गविधिः कथितः कविना !!
क्विबादयः ॥
प्रयोजके गुणे योग्ये धातुभ्यः स्युः प्राक् समासात् पदार्थानां निवृत्तिर्योत्यते नत्रा । स्वभावतो निवृत्तानां रूपाभेदादलक्षिता ।
३६
३२४
३०८
४१५, ४१७
१६४
१३१
२६४
३३
२१
८६
७३, ७७
१८
३९
५३, ४३३
११,१४
१०९
२९५