________________
६८७
२०५
११८.
३५
३३५
२७२
१२१.
१६०
परिशिष्टम् -५ ११६. धातौ साधने दिशि पुरुषे चिति तदाख्यातम् ।
लिङ्गे किमि चिति विभक्तावेतन्नाम ॥ ११७. धायरामोदमुत्तमम् - . . . . . . . . . ... ।
बुद्धिपूर्व ध्रुवं मत्ता राजकृत्वा पिता खलम्॥ ध्रुवं न कारकं मन्ये नोपकारी भवेद् यतः।
अपायाधारभूतोऽसौ क्रियते न च कथ्यते ॥ ११९. न कदाचित् प्रयोगोऽस्ति चन्दनं गन्ध इत्ययम् ।
चन्दनस्यैव गन्यो हि स्वप्रधानं प्रतीयते॥ १२०. न चानेनापि सूत्रेण लोपे जाते मुरागमः।
चकारकरणात् तत्र लुकि तेनैव युज्यते ॥ नमश्चकार देवेभ्यः पर्णतल्पं मुमोच च।
रावणाय नमस्कुर्याः स्यात् सीते स्वस्ति ते ध्रुवम् ॥ १२२. न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमितीष्यते ॥ १२३. नामाख्यातनिपातैरुपसर्गसमासतद्धितैर्युक्तः ।
सन्धिविभक्तिषु युक्तो विज्ञेयो वाचकाभिनयः॥ नारायणं नमस्कृत्य . . . . . . . . . . . . -॥ निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादयः।
योतकत्वात् क्रियायोगे लोकादवगता इमे॥ १२६. निमित्तैरभिसंबन्धाद् या निमित्तस्वरूपता।
तयैकस्यापि नानात्वं रूपभेदात् प्रकल्प्यते ॥ १२७. निर्देशः सम्प्रदानापादानप्रभृतिसंज्ञाभिः॥
निर्वयं च विकार्य च प्राप्यं चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम् ॥ १२९. नीलं घटं पिधेहीति लोकेऽपि द्वयमीक्ष्यते ।
क्वचिन्नीलगुणस्यैव विशिष्टस्य विधिः क्वचित् ॥ १३०. नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च।
द्विकर्मकेषु ग्रहणं ण्यन्ते कर्तुश्च कर्मणः॥
५०५
२६५ ४५६
१२४.
१२५.
१३, १४
१२८.
२७२
७८