________________
६८६
कातन्त्रव्याकरणम्
१४३
१०२. द्रव्यमस्वाम
२८८
१०४.
२८९
२८७
९९. दूरादावसयान्मूत्रं दूरात् पादावनेजनम् ।
दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः॥ १००. देवदत्तादिसादृश्यं यज्ञदत्तादि - संस्थितम् ।
बतिप्रत्ययवाच्यं स्याद् एकाधिकरणं हि तत् ॥ १०१. देवासुरैरमृतमम्बुनिधिर्ममन्ये - - - - - - ... ॥
द्रव्यमस्वामिविक्रीतं पूर्वस्वामी समाप्नुयात् ॥ १०३. द्रव्यात्मा गुणसंसर्गभेदादाश्रीयते पृथक् ।
जातिसंबन्धभेदाच्च द्वितीय इव गृह्यते ॥ द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोरवस्थयोर्मेदादाश्रयत्वेन युज्यते॥ १०५. द्रव्येऽविज्ञातजातीये नीलशब्दः प्रवर्तते ।
अविज्ञातगुणे चैवोत्पलशब्दः प्रवर्तते ॥ १०६. द्वन्द्वनिन्दितरोगेभ्यः प्राणिस्थेभ्य इनेव हि।
कटकवलयी कुष्ठी स्यात् काकतालुकी यथा ॥ १०७. द्वन्द्वादी वा विशेष्ये वा यल्लिङ्गं तद् विशेषणे।
प्रयोक्तव्यं पुनस्तत्र त्यदादिषु यदृच्छया॥ १०८. द्वन्दो द्विगुरपि चाहं गेहे मे नित्यमव्ययीभावः।
तसुरुष कर्मधारय येनाहं स्यां बहुव्रीहिः॥ १०९. द्विगुराभाषितो द्विधा - . . . . . . - ॥
द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च ॥ १११. द्वितीया कर्मणि प्रोक्ताऽन्तराऽन्तरेणसंयुते ॥ ११२. द्विष्ठो ययापे संबन्यः षष्ठ्युत्पत्तिस्तु भेदकात् ॥ ११३. द्वेष्टि प्रायो गुणिभ्योऽपि न च स्नियति कस्यचित् ॥ ११४. व्यादीनां च द्विपुत्रादौ संख्याभेदो निवर्तते ।
विभक्तिवाच्यस्वार्थत्वान्निमित्तं त्ववतिष्ठते ॥ ११५. धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।
व्यापारे च प्रधानत्वात् स्वतन्त्र इति चोच्यते ॥
४७९
३७८
२६४
३२४ ३१८, ३२४
११०.
९९
१२१
२६७
१०४