________________
६८५
१६०
१४४
४७९
२७२
२९५
परिशिष्टम्-५ ततस्तेषां विवेकार्थ नमस्कृत्य मुनित्रयम् । दर्शितं वाभटेनेदं बालानां बुद्धिवर्धनम् ॥ तत्रागारं
धनपतिगृहादुत्तरेणास्मदीयम् ॥ तन्त्रान्तरप्रणीतानां सूत्राणां परमाग्रहात्। प्रत्याख्यानेन यत्नस्य द्वैगुण्यमुपजायते ॥ तथा मोपधमान्ताच्च धुडन्तादशिडन्ततः। अवर्णोपधतश्चापि
वन्तुरवर्णतस्तथा ॥ तथाहि लोहितोष्णीषा ऋत्विजः प्रचरन्त्विति । ऋत्विक्प्रचरणे सिद्धे रक्तोष्णीषविधिर्मतः॥ तपः श्रुतं च योनिश्च एतद् ब्राह्मणकारणम् । तपःश्रुताभ्यां यो हीनो जात्या ब्राह्मण एव सः॥ तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ तावेव सन्निपतितौ भेदेन प्रतिपादने । अवच्छेदमिवाधाय संशयं व्यपकर्षतः॥ तिडा विकरणाक्तस्य धातोरर्थस्तु यादृशः। स्वार्थे यादृशि बोध्यस्तत् कर्तृत्वं तदिहोच्यते ॥ तृप्री कृच्छ्री प्रतीची च सोन्यस्यास्तीत्युदाहृतम् । बाहुबल्यूरूबली च सवदिनित्यमिंस्तथा ॥ त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्म कुलकीर्तिवर्धनम् । प्रसीद जीवेम सबान्यवा वयं प्रदीयतां दाशरथाय मैथिली ॥ त्रिलिङ्गत्वेऽपि वस्तूनां शब्दानामीदृशी गतिः। गृहन्ति यदमी लिङ्गमेकं वे त्रीणि वा न वा॥ त्वत्तो ब्रह्मविदां वर!- ..............॥ दरोऽस्त्रियां भये श्वभ्रे ..............॥ दुहियाचिरुधिप्रछिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना ॥
१०६
४७९
४३४
२३४
५०७
९६. ९७.
५४
९८.
७८