________________
૩૮૪
७०.
७१.
७२.
७३.
७४.
७५.
७६.
७७.
७८.
७९.
८०.
८१.
८२.
८३.
८४.
कातन्त्रव्याकरणम्
क्रमिकं
यन्नामयुगमेकार्थेऽन्यार्थबोधकम् ।
तादात्म्येन भवेदेष समासः कर्मधारयः ॥
गम्यते ।
क्रियाकृतविशेषाणां सिद्धिर्यत्र न दर्शनादनुमानाद् वा तत् प्राप्यमिति
कथ्यते ॥
क्रियाया द्योतका नेमे संबन्धस्य न
वाचकाः ।
नापि क्रियान्तरापेक्षाः संबन्धस्य तु
भेदकाः ॥
क्रियावच्छेदकं यस्य फलं कर्त्रा
विवक्षितम् ।
तदेव
कर्मधातुस्तु फलानुक्तावकर्मकः ॥ क्रियाश्रयो हि कर्ता वा कर्म चेति व्यवस्थितम् । तयोरन्यतरद्वारा क्रियाधारस्य संज्ञिता ॥
क्वचिज्जातिः क्वचिद् व्यक्तिः पाणिनेस्तूभयं मतम् ॥ गतिपूर्वो यदा धातुः क्वचित् स्यात् तद्धितोदयः । समस्यते गतिस्तत्र आ गमिष्ठा इति निदर्शनम् ॥ गुण इति वृद्धिर्वाच्या सुहृदेव सुबन्धुकः । अवधारणपूर्वपदः
11
गृणद्भ्योऽनुगृणन्त्यन्ये कृतार्था नैव गौणमुख्यार्थवाचित्वाच्छब्दो वा स स तत्र नाश्रितो यस्मात् पुंवद्भावः प्रवर्तते ॥ ग्रामान्त उपशल्यं स्यात् सीमसीमे स्त्रियामुभे ॥ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुअरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ टाभ्यांभितस्तृतीया स्यात् करणे कर्तरीरिता । स्वौजसः
ः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ॥ तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षडूविधः सोऽपि ॥ तत् प्राहुः सप्तविधं पदकारकसंयुतं प्रथितसाध्यम् । निर्देश: सम्प्रदानापादानप्रभृतिसंज्ञाभिः ॥
मद्विधाः ॥
तथोच्यते ।
३१८
७३, ७७
१४६
८१
६१
१२४
२६५
३१९
४८
३९१
१३४
१२९, १३५
१०६
३१८,३२४
३९