________________
५५.
४८०
५८,५९
११३
६१.
परिशिष्टम् -५ कपित्थकुमुदाभ्यां च मृणालात् कर्दमात् पयः। शालूककरीपेभ्यश्च हिरण्याद् रूढदेशके ॥ करणं खलु सर्वत्र कर्तृव्यापारगोचरः। तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम् ॥ कर्ता यश्च करोति सः॥ कर्तृकर्मव्यवहितामसाक्षाद् धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ कर्तृकर्माधिकरणं करणं सम्प्रदग्नकम् । अपादानं च सन्देहे परं पूर्वेण बाध्यते॥ कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया। अस्यासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया॥ काकेभ्यो रक्ष्यतामन्नमिति बालोऽपि चोदितः। उपघातस्य प्राधान्याच्छागेभ्यः किन्न रक्षति ॥ कारकाव्यवधानेन क्रियानिष्पत्तिकारणम् । यद् वै विवक्षितं तेषु करणं तत् प्रकीर्तितम् ॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहमभृत् ॥
हन्यते कार्यो॥ कालाध्वभावदेशानामन्तभूतक्रियान्तरैः । सर्वैरकर्मकोंगे कर्मत्वमुपजायते ॥ कालावभावा मन्तव्याः कर्मसंज्ञा झकर्मणाम् । देशश्चाकर्मणां योगे कर्मसंज्ञो भवेदिति ॥ कुन्त्यवन्तिकुरुपाण्डु अभेदाच्च स्त्रियां सदा। नापत्यप्रत्ययो दृष्टः कुन्त्यवन्ती कुरूरिति । कृञाकामिकंसकुम्भेषु समासेऽयमतः परः। अनुत्तरे कुहाको स्करादिषु लक्ष्यतः॥ कृत्तिकासु विशाखासु मघासु भरणीषु च॥
४४३
६२.
६३.
३०३
६४.
कायिणा
१७९
७५, ७९
६७.
६८.
४०९
६९.
४३८