________________
ક્TM
४०
४२
४३.
४४.
४५.
४६.
४७.
४८.
४९.
५०.
५१.
५२.
५३.
५४.
कातन्त्रव्याकरणम्
उपायमात्रं
नानात्वं समूहस्त्वेक एव सः । संबोधनोपायाः
भिन्नाः
पुरुषेष्वनवस्थिताः॥
उल्मुकानीव मे स्वा हि ज्ञातयो भरतर्षभ ! ।
ऊस्यद्भिश्च ऋत्विगग्निहोत्रं
गुणकालसमाविष्टं
द्वयमेव
एकदा तूभयप्राप्तौ कर्मण्येव
स्यादिस्वरूपस्य विधिना
अकाकारप्रयोगे तु षष्ठी
एवं विभक्तिसत्त्वेऽत्र लोपस्यैव
तदभावे विभक्तिश्च
तल्लोपश्च
एवं
मासमिति श्रुतौ ।
विधीयते !
कर्तरि ।
स्यादुभयोरपि ॥
विधेयता ।
न
ऐकार्थ्यं
शब्दानां
ओषध्यः फलपाकान्ता वृक्षाः
औदासीन्येन यत् प्राप्तं यच्च
पुनरागमः ।
उपजातोऽस्य
निवर्तते ॥
एवमन्येऽनुसर्तव्याः संज्ञाशब्दा
तद्धिताः ।
न व्युत्पाद्या लोकसिद्धाः कस्तान् कार्त्स्न्येन वक्ष्यति ॥
पृथगर्थानां वृत्तिं युक्तार्थतां विदुः ।
शक्तिवैचित्र्यात् तत् समासादिषु
लोपश्च विकारश्च
हि
संज्ञान्तरैरनाख्यातं
औपश्लेषिको
आधारस्त्रिविधो
ज्ञेयः
कटे शेते कुमारोऽसौ वटे
तिलेषु विद्यते तैलं
युद्धे
विधीयते ॥
पुष्पफलान्विताः ॥
कर्तुरनीप्सितम् ।
यच्चान्यपूर्वकम् ॥
कर्म वैषयिकश्चाभिव्यापक एव च।
कटाकाशतिलादिषु ॥
गावः
सुशेरते ।
हृदि ब्रह्मामृतं
परम् ।
संनह्यते धीरोऽङ्गुल्यग्रे करिणां
शतम् ॥
कथं न्वमी सन्ततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥
कदाचित् कः प्रयोगोऽस्ति गोः शुक्लो गुण इत्ययम् । तेनैवमादिशब्देषु
समासोऽपि निषिध्यते ॥
२५५
३०५
३७२
२०४
२७२
२७२
स्मृतम् ॥ २७०,२७३
२२७
१९,२१
७२
६२
६४
२९६
३३६