________________
६८१
३९१
२०५
१०३
Willinkillar
परिशिष्टम् -५ अवस्थामजहत् पूर्वा संस्पृशन् धर्ममुत्तरम् । संमूर्छित इवार्थात्मा जायमानोऽभिधीयते ॥ अवाप्तवियं विधिवद् गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् । श्रीः साभिलाषापि रघोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥ अविनाशो गुरुत्वस्य प्रतिबन्ये स्वतन्त्रता। दिगविशेषादवच्छेद इत्याया भेदहेतवः॥ अश्मानं दृशदं मन्ये मन्ये काष्ठमुदूखलम् । अन्यायास्तं सुतं मन्ये यस्य माता न पश्यति॥ १५६,१५७ अहं च भाष्यकारश्च कुशाग्रेकषियावुभो। नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः॥ १५ आत्मजन्या भवेदिच्छा इच्छाजन्या कृतिर्भवेत् । कृतिजन्या भवेच्चेष्टा क्रिया सैव निगयते ॥ आधारस्त्रिविषो ज्ञेयः कटाकाशतिलादिषु॥ आभासोपगमो व्यक्तिः सोढत्वमिति कर्मणः। विशेषाः प्राप्यमाणस्य क्रियासिद्धौ विवक्षिताः॥ इणो बहुस्वरात् प्राच्या बहुत्वत्वस्त्रियां तथा। पन्नगारा इति ज्ञेयमप्राच्याहास्तिदासयः॥ इदन्तकोशलाजादात् स्त्रियामापत्यमात्रता। पाण्डोश्च ण्योऽप्युलोपेऽस्मिन् संज्ञाशब्दा हि तद्धिताः॥ इयन्त इति संख्यानं निपातानां न वियते । प्रयोजनवशादेते निपात्यन्ते पदे पदे॥ ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम् ॥ उदुम्बरास्तिलखला मद्रका वा युगन्धरा । भूलिङ्गाः शरदण्डाश्च शाल्लावयवसंज्ञिताः॥ उपमानोत्तरपदः पुरुषव्याघ्र इत्यपि। संभावनापूर्वपदो
गुणवृद्धिरितीदृशम् ॥ उपश्लेषस्य
चाभेदस्तिलाकाशकटादिषु। उपकारास्तु भियन्ते संयोगसमवायिनाम् ॥
७४
१८
१४,१७
४७
३१९