________________
६८०
१२
१३
१४.
अनन्तश्च
१५.
१६.
१७.
१८.
कातन्त्रव्याकरणम् अनेकधर्मवचनैः शब्दैः संघाभिधायिभिः। एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः॥ २९५ अपहृवानस्य जनाय यन्निजामधीरतामस्य कृतां मनोभुवा । अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाकोमला ॥ ५५ अपात्रादिरदन्तोऽयं स्त्यादन्तो वा द्विगुस्तथा।
समाहारो नदादिषु निगयते॥ ३७६ अपादानं यतोऽपैति आदत्ते च भयं तथा। अपादाने पञ्चमी
स्यात् ॥ ४० अपादान - सम्प्रदान - करणाधार - कर्मणाम् कर्तुश्चान्योऽन्यसंदेहे
परमेकं प्रवर्तते ॥ ११३ अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्
तदपादानमिष्यते॥ अप्राप्तिनियमार्थ च दामिनी सोमिनी यथा। इन्विषये इको वाच्यः प्रागुक्तनियमार्थतः॥ ४८० अबुधं प्रत्युपायाश्च विचित्राः प्रतिपत्तये । शब्दान्तरत्वादत्यन्तं भेदो वाक्यसमासयोः॥२५४,२६३ अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् । आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥ २५६ अभिज्ञातिपदार्था ये स्वतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु वक्तव्यः शब्देषु न तदुक्तिषु ॥
४२२ अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते । संसर्गरूपसंख्यानामविभक्तं
तदुच्यते॥ २५५ अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक ॥ ७५ अरूढाच्च प्रवक्ष्यामि वतण्डी स्त्रीति पूर्ववत् । आङ्गिरस्यां स्त्रियां ण्यस्य वातण्ड्यायाश्च किं लुका ॥
१९ अर्थान्तरैरसंश्लिष्टो लिङ्गस्यार्थो भवेद् यदि । प्रथमा स्यात् तदा तत्र तावन्मात्रविवक्षया ॥ १२३
१९.
२
२५