________________
२०२
४७९
२७२
॥श्रीः॥ परिशिष्टम् -५
उद्धृतश्लोकसूची क्रमसं० श्लोकः १. अकर्मकत्वे सत्येव क्तान्तं भावाभिधायिवत् ।
अतः क्रियावता क; योगो भवति कर्मणाम् ॥ अकर्मकेभ्यो धातुभ्यो भावे कर्मणि यङ् स्मृतः॥ अतीसारक्यपीदृक् स्यात् पिशाचकी तथा स्मृतः। कश्मलसोन्मत्तत्वे पिशाचशब्दोऽभिधीयते ॥ अतो नीलोत्पले लोपः संश्रितो यो मुरागमः। निवृत्तिः सुतरां तस्य ततो लिङ्गं स्वरूपभाक् ॥ अतो लोप्यपदस्यात्र पूर्वपाठोऽपि युज्यते। वयमेव यतः कार्यम् आचार्येण प्रदर्शितम् ॥ अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः। रहस्तदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ अदन्ताच्च स्त्रियां नैव प्राच्यभर्गादिवर्जिताः। शूरसेनी यथा मद्री राज्ञी भार्गी भवेदिति ॥ अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च तेन चेत् तत् तथायुतम् ॥ अधिपरी गतार्थों च सुः पूजायां यदा भवेत् । अतिरतिक्रमे चार्थे नोपसर्गा इमे तदा । अधिस्त्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् । अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्तेनाप्तं ददातेस्तु सम्प्रदानं प्रकीर्तितम् ॥
२७२
११२
१९
२४०
१३
२६५
४६,४९,५०