Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 757
________________ ॥श्रीः॥ परिशिष्टम् -८ विशिष्टशब्द-वचनसूची पृ० सं० ४७९ २. ३२७ » 3 ५२७ ; ३१ क्रमसं० शब्दाः पृ० सं० क्रमसं० शब्दाः १. अकर्मकः | २०. अतिशायने अकर्मकता | २१. अत्यन्तसंयोगः ३. अकर्मकत्वप्रतिपत्त्यर्थम् ९६ / २२. अत्युपवधूः अकर्मकत्वम् ८८ | २३. अत्रयः अग्निवेशः अत्र्यादिराकृतिगणः ४३०-३२ अङ्गिरसः अदन्तता अगुल्यग्रे करिणां अदर्शनम् शतम् ५८, ६४ | २७. अद्वैतवादिनो मते ४४५ अज्ञसंज्ञानहेतुना १८९, ४८६ / २८. अधर्मः २९ ९. अज्ञानम् १९२ | २९. अधिकरणम् अज्ञानविजृम्भितमेव २८३ ३०. अधिकारस्येष्टत्वात् ११ ११. अतिक्रमणम् |३१. अधिकार्थवचनम् ३२८ १२. अतिदेशाः २८१ ३२. अधिश्रयणादिः ६० १३. अतिदेशावकाशः २८४ | ३३. अधीती व्याकरणे १२९, १३० अतिदेशोऽयम् २८० ३४. अध्ययनम् ३१ १५. अतिप्रसङ्गः ३५. अध्यापयति माणवकं वेदम्७५ अतिरिक्तपदार्थः | ३६. अध्यारोपितार्थः ३२८ १७. अतिविदुषी २३५ | ३७. अनर्थकम् १९२ १८. अतिव्याप्तिः १५,३४,४४५ ३८. अनिराकर्तृ १९. अतिशयः १०२ | ३९. अनिर्दिष्टार्थाः प्रत्ययाः १०५ * ° १४. १६. आता

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806