________________
॥श्रीः॥ परिशिष्टम् -८ विशिष्टशब्द-वचनसूची
पृ० सं०
४७९
२.
३२७
»
3
५२७
;
३१
क्रमसं० शब्दाः पृ० सं० क्रमसं० शब्दाः १. अकर्मकः
| २०. अतिशायने अकर्मकता
| २१. अत्यन्तसंयोगः ३. अकर्मकत्वप्रतिपत्त्यर्थम् ९६ / २२. अत्युपवधूः
अकर्मकत्वम् ८८ | २३. अत्रयः अग्निवेशः
अत्र्यादिराकृतिगणः ४३०-३२ अङ्गिरसः
अदन्तता अगुल्यग्रे करिणां
अदर्शनम् शतम्
५८, ६४ | २७. अद्वैतवादिनो मते ४४५ अज्ञसंज्ञानहेतुना १८९, ४८६ / २८. अधर्मः
२९ ९. अज्ञानम्
१९२ | २९. अधिकरणम् अज्ञानविजृम्भितमेव २८३ ३०. अधिकारस्येष्टत्वात् ११ ११. अतिक्रमणम्
|३१. अधिकार्थवचनम् ३२८ १२. अतिदेशाः २८१ ३२. अधिश्रयणादिः ६० १३. अतिदेशावकाशः २८४ | ३३. अधीती व्याकरणे १२९, १३०
अतिदेशोऽयम् २८० ३४. अध्ययनम् ३१ १५. अतिप्रसङ्गः
३५. अध्यापयति माणवकं वेदम्७५ अतिरिक्तपदार्थः | ३६. अध्यारोपितार्थः ३२८ १७. अतिविदुषी २३५ | ३७. अनर्थकम् १९२ १८. अतिव्याप्तिः १५,३४,४४५ ३८. अनिराकर्तृ १९. अतिशयः १०२ | ३९. अनिर्दिष्टार्थाः प्रत्ययाः १०५
* °
१४.
१६.
आता