________________
कातन्त्रव्याकरणम्
४०.
११३
१७९
६७.
२८१
३२१
२१५ ।
अनुकर्षणार्थः ५२५ / ६३. अन्तर्वर्तिविभक्त्याश्रयणेन २११ ४१. अनुगङ्गं वाराणसी ३६१ ६४. अन्येऽपि कृतादयः अनुग्रहः
५१ प्रयोगगम्याः । २९१ अनुज्ञाम्
२०५ / ६५. अन्योऽन्यसन्देहे ४४. अनुमन्त
| ६६.
अन्वर्थबलम् ५२ ४५. अनुवर्तनार्थम्
अन्वर्थसंज्ञा ९, १४६ ४६. अनुवृत्तिः ८,११,१७९ | ६८. अन्वर्थसंज्ञाबलात् ३६८ ४७. अनुवृत्तिफलम् ३९९ ६९. अन्वयव्यतिरेकाभ्याम् ४८. अनुषङ्गलोपः
११९,१२१, १२३, १७१ ४९. अनुषङ्गलोपात् २३७ ७०. अन्वाचयः
३५१ ५०. अनुष्टुब्बन्धेन
७१. अन्वाचयशिष्टः ३९१ अनुस्वारः __ २१५ / ७२. अपत्यम्
४१४ ५२. अनेकव्यक्त्याधारा
अपपाठः
३०३ हि जातिः ४७४ ७४. अपप्रयोगः ९४, १२१, ५३. अनेकार्थत्वाद्
___ २०२, २०३, ३४७ धातूनाम् १७७, ४५३ /७५. अपरं दर्शनम् ११७ ५४. अनेकार्थवाचकः ११७ |७६. अपवादः २०२, ५४६ ५५. अनेकार्थस्याभिधायकः ११७ ७७. अपव्याख्यानम् २४
अनेकार्थाभिधानम् ११७ |७८. अपश्चिमे वयसि अन्तरङ्गम् ६६,६७,६९,१६१ |७९. अपाय: अन्तरेण पुरुषकारम् १४२ / ८०. अपायसिद्धिः अन्तर्द्धिः ३१, ३८ ८१. अपूर्वोत्पत्तिः अन्धका वंश्याख्याः ४३३ | ८२. अपेक्षितक्रियापादानम्
४४३ ८३. अपौराणिकः ६२. अन्तर्वर्तिनीं विभक्ति
अप्रधानम् माश्रित्य २२८,५३८ | ८५. अप्रधानविवक्षा १६७
७३.
६१.
अन्नम्
१५३