Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 780
________________ ७३८ कातन्त्रव्याकरणम् २९६ १०८७. वीप्सा ३५९ | १११३. व्यपदेशिवद्भावात्२०७, २१९ १०८८. वृत्तयः २७३ | १११४. व्यभिचारः ३०९, ३११ १०८९. वृत्तिद्वयम् २४ | १११५. व्यभिचारोऽपि विवक्षायाः ७५ १०९०. वृत्तिरपीष्यते ३२६ /१११६. व्यवच्छेद्यव्यवच्छेदक - १०९१ . वृत्तिसिद्धान्तः १७७, १७८ भावेन १०९२. वृद्धप्रयुक्ताः १५४ | १११७. व्यवधानम् १०९३. वृद्धमतम् ६२, ४६९ / १११८. व्यवस्थावचनः २०६ १०९४. वृद्धस्मरणात् ४५०, ४५४ | १११९. व्यवस्थितवाधिकारात् ४८८ १०९५. वृक्षमध्यास्ते ७१ ११२०. व्यवस्थितवास्मरणात् २१७ १०९६. वृक्षाः पुष्पफलान्विताः २२७ | ११२१. व्यवस्थितविभाषया २४२ १०९७. वेदे सहश्रुतानां देवतानाम्३९१ | ११२२. व्यवस्थितविभाषा ८, २३ १०९८. वैचित्र्यार्थः १७९ / ११२३. व्यवस्थितविभाषाश्रयणात्४३३ १०९९. वैचित्र्यार्थमेव ४१२ | ११२४. व्याकरणस्य ११००. वैदिकं मतम् ३७४ पदसंस्कारत्वात् ४८५ ११०१. वैयाकरणवंशः ३६२ | ११२५. व्याकरणस्य ११०२. वैयाकरणानां तु मते ४४५ | सर्वपारिषदत्वात् १२३ ११०३. वैयर्थ्यापत्तिः ८११२६. व्याख्या कपोलकल्पितैव ३४१ ११०४. वैयाकरणपरिभाषावशात् १६८ | ११२७. व्याख्यानात् ११०५. वैयासकिः ४३६ / ११२८. व्याख्यालाघवम् ११०६. वैशेषिकशास्त्रप्रसिद्धः १३१ | ११२९. व्यापारः ११०७. वैशेषिकशास्त्रसिद्धाः ३४० ११३०. व्यापारणा १०८ ११०८. वैशेषिकाणां दर्शने ३३१ | ११३१. व्याप्तिः ११०९. व्यक्तिः | ११३२. व्याप्तिन्यायः ३,६ १११०. व्यतिरेकः १२१ | ११३३. व्याप्तिन्यायात् ११११. व्यधिकरणम् १७७ / ११३४. व्याप्तिरेव ज्यायसी ५२९ १११२. व्यधिकरणान्वयः १२२ | ११३५. व्याप्तिविवक्षा ४८५ २११ ७२ ७४ १३१

Loading...

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806